________________
XOXOXOXOXOX CXCXCXCXCXCXX
श्रीउत्तरा- एवं वयासी - तहा णं तं अम्मयातो ! जं णं तुब्भे वयह 'तुमं एगे पुत्ते जाव पवइहिसि' परं माणुस्सए भवे जाइजर रामध्ययनसूत्रे रणरोगसोगवसणस याभिभूए अधुवे संझब्भरायसरिसे सुविणगदंसणोवमे विद्धंसणधम्मे, एवं खलु केस णं जाणइ अम्मश्रीनेमिचयातो ! के पुत्रिं गच्छति ? के पच्छा गच्छति ?, तं इच्छामि णं लहुं चैव पवइत्तए । तए णं सा पहावती एवं वयासी— इमं न्द्रीया | ते जाया ! सरीरगं विसिहरूवलक्खणोववेयं विन्नाणवियक्खणं रोयरहियं सुहोइयं पढमजोवणत्थं, तं अणुहोहि ताव जाया ! सुखबोधा| सरीरजोबणगुणे पच्छा पवइहिसि । तए णं से महबले एवं वयासी — एवं खलु अम्मयातो ! माणुस्सगं सरीरं दुक्खाया लघु-ययणं विविवाहिघत्थं अट्ठियकडुट्ठियं सिराण्हारुसंपिणद्धं असुइनिहाणं मट्टियभंड व दुब्बलं अणिट्ठियसंठप्पं जराघुणियं, वृत्तिः । तं इच्छामि णं पवइत्तए । तए णं सा पहावती एवं वयासी — इमाओ ते जाया ! सबकला कुसलाओ मद्दव ऽज्जव-खमाविणयगुणजुत्तातो मियमहुरभासिणीओ हावभाववियक्खणातो विसुद्धकुल सीलसालिणीतो पगब्भवयाओ मणाणुकूलातो भावाणुरत्ताओ तुज्झ अट्ठ भारियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले कामभोगे पच्छा पवइहिसि । तए णं से महबले एवं वयासी — इमे खलु माणुस्सगा कामभोगा उच्चार पासवण - खेल - सिंघाण-वंत- पित्ताssसवा सुक्क-सोणि|यसमुब्भवा अप्पकालिया लहुसगा परिकिलेससज्झा कडुयविवागा दुक्खाणुबंधिणो अबुहजण सेविया सिद्धिगमणविग्घा, तं इच्छामि णं पवइत्तए । तए णं तं अम्मापियरो एवं वयासी — इमे ते जाया ! अज्जय-पज्जय-पिइपज्जागए सुबहू हिरन्ने सुवण्णे विडले धणधने जाव सावएज्जे, तं अणुहोहि ताव जाया ! विउले माणुस्सए इडिस कारे समुदए पच्छा पवइहिसि । तए णं से महबले एवं वयासी— इमे खलु हिरने जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मधुसाहिए अधुवे विज्जुलयाचंचले, तं इच्छामि पवइत्तए । तए णं अम्मापियरो जाहे नो संचाएंति विसयपवत्तणीहिं पनवणाहिं पन्नवित्तए ताहे संजमुबेयजणणीहिं पन्नवणाहिं पन्नवेमाणा एवं वयासी— इमे खलु जाया ! निग्गंथे पावयणे
॥ २५७ ॥
xoxoxoxaxax
अष्टादशं संयतयाख्यम
ध्ययनम् ।
महाबल
राजस्य
वक्तव्यता ।
॥ २५७ ॥