________________
महाबल
राजस्य वक्तव्यता।
पउप्पए धम्मघोसे नाम अणगारे पंचहिं अणगारसएहिं परिवुडे गामाणुगामं दूइज्जमाणे हथिणाउरमागए, जाव परिसा निग्गया, महाबले वि कंचुइयसयासातो विनायवइयरे तस्स भयवतो वंदणत्थं निग्गए, जाब धम्मघोसस्स | अणगारस्स अंतिए धम्म सुणेइ। तए णं से महब्बले कुमारे धम्मघोसस्स अंतिए धम्मं सोचा हट्ठतुढे तिक्खुत्तो नमंसित्ता एवं वयासी-सहामि णं भंते ! निग्गंथं पावयणं, जाव अब्भुटेमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते ! से जहेयं तुब्भे वयह जं णवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तए णं तुम्हें अंतिए पव्वयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तए णं से महब्बले धम्मघोसं अणगारं वंदित्ता हट्ठतुढे रहं आरुहित्ता हत्थिणारं नयरं मज्झंमज्झेणं जेणेव सए घरे तेणेव उवागच्छइ, रहातो पञ्चोरुहइ, पञ्चोरुहिता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवाग - किछत्ता एवं वयासी-अंबताय! मए धम्मघोसस्स अणगारस्स अंतिए धम्मे निसंते, से वि य मे अभिरुइए । तए णं तं महाबलं कुमारं अम्मापियरो एवं वयासी-धन्ने सिणं तुमंजाया !, कयत्थे सिणं तुमं जाया!। तए णं से महबले कुमारे एवं वयासी-इच्छामि णं अम्मयातो! तुम्हेहिं अब्भणुनाए समाणे संसारभउबिग्गे मीए जम्मणमरणाणं धम्मघोसस्स अंतिए अहं पवइत्तए । तए णं सा पहावई अणिटुं अकंतं असुयपुत्वं गिरं सोचा रोमकूवपगलंतसेयकिलिण्णगत्ता सोगभरवेवियंगी नित्तेया दीणवयणा करयलमलिय व कमलमाला खुण्णियवलया पहढउत्तरिजा विकिन्नकेसहत्था परसुनिकित्त व चंपगलया कुट्टिमतलंसि धस त्ति सवंगेहिं निवडिया। ततेणं सा ससंभमखित्ताए कंचणभिंगारवारिधाराए उक्खेवगवाएण य समासासिया समाणी रोयमाणी कंदमाणी महबलं एवं वयासी-नुमं सिणे जाया! अम्हं एगे पुत्ते इढे कंते रयणभूए | निहिभूए जीवियभूए उंबरपुप्फ ब दुल्लभे, तन्नो खलु जाया ! अम्हे इच्छामो तुज्झ खणमवि विप्पतोगं, अच्छाहि ताव जाया! जाव अम्हे जीवामो, पच्छा अम्हेहिं कालगएहिं परिणयवए वड़ियकुलसंताणे पवइहिसि । तए णं से महब्बले