________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम् ।
महाबल
राजस्य वक्तव्यता।
॥२५६॥
पिए !, तुम नवण्हं मासाणं अट्ठमाण य राइंदियाणं कुलपईवं कुलतिलयं सवलक्खणसंपुन्नं दारयं पयाहिसि । से वि |य णं जोवणमणुपत्ते सूरे वीरे विउलबलवाहणे राया भविस्सइ । तए णं सा पभावई एयमहूँ सोचा हट्ठतुट्ठा तं बलस्स रन्नो वयणं अहिणंदइ, जेणेव सए सयणिजे तेणेव उवागच्छइ, तप्पभितिं च णं सा सुहंसुहेणं गन्भमुबहमाणी पसत्थडोहला पडिपुन्नडोहला साहियाणं नवण्हं मासाणं सुकुमालपाणिपायं सवंगलक्षणोववेयं सुरूवं देवकुमारोवमं दारयं पयाया । तए णं पभावईए देवीए पडिचारियातो बलं रायाणं जएणं विजएणं पुत्तजम्मेणं वद्धावेंति । तए णं बले राया एयमलु सोचा हद्वतुढे जाव कलंबुयपुप्फमिव समूससियरोमकूवे तासिं अंगपडियारियाणं मउडवजं सरीरालंकारं दलेइ, मत्थए धोवइ, विउलं पीईदाणं दलेइ। तए णं से बले राया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया! हथिणाउरे नयरे चारगसोहणं माणुम्माणवणं करेह, बद्धावणयं च घोसेह । जाव ते तहेव करेंति । जाव बारसाहे तस्स णं दारयस्स अम्मापियरो 'महाबले' त्ति नाम करेंति । तए णं से महाबले पंचधाईपरिग्गहिए वडइ । जाव कलियकलाकलावे जोवणमणुपत्ते असरिसरूवलावन्नजोधणगुणोववेयाणं अट्ठण्हं रायवर-| कन्नगाणं एगदिवसेणं पाणिं गाहिंसु । तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो महइमहालयं अट्ठपासाओवसोहियं भवणं करेंति, एयारूवं च पीईदाणं दलयंति-अट्ठ हिरनकोडीओ, अट्ठ सुवन्नकोडीओ, अट्ठ मउडे, अट्ट कुंडल-1 जुयले, अट्ट हारे, अट्ठऽद्धहारे, जाव अट्ठ कडगजोए; अट्ठ वए दसगोसाहस्सिएणं वएणं, अट्ठ हत्थी, जाव अट्ठ जाणाई; अट्ठ नाडगाई बत्तीसइं बद्धाई, अट्ठ गामे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे, जाव अट्ठ मयहरे; अट्ट सोवन्नियथाले, जहा विवाहपन्नत्तीए जाव अन्नं वा सुबहुं हिरनं वा जाव सावएजं अलाहि आसत्तमाओ कुलवंसाओ पकामं दाउं परिभोतुं । तए णं से महबले पासायवरगए उदारे भोगे भुंजमाणे चिहरइ । तेणं कालेणं तेणं समएणं विमलस्स अरहती
॥२५६॥