________________
श्रीउत्तरा
जाव उसीसगमूले ठवेइ । तए णं महब्बले सरसगोसीसचंदणाणुलित्ते सवालंकारविभूसिए पुरिससहस्सवाहिणीय सिबियं अष्टादशं ध्ययनसूत्रे * दुरूढे, एगाए वरतरुणीए धरियायवत्ते, दोहिं वरतरुणीहिं चालिजमाणवरचामरे, अम्मापिईहिं सहिए, महया भडचडयरेणं XI संयतीश्रीनेमिच-1 'धन्ने णं कयत्थे णं सुलद्धजम्मे णं महब्बले कुमारे, जणं संसारभउविग्गे विसं व अवहाय कामभोगे पढमवयत्थे चेव याख्यम
न्द्रीया पञ्चयइ' त्ति पसंसिजमाणे पलोइजमाणे अंगुलीहिं दाइजमाणे पुप्फफलाई अंजलीहिं अवकिरिजमाणे पोत्तंतेहिं वीइजमाणे ध्ययनम्। सुखबोधा- दाणं दलमाणे हस्थिणाउरं नयरं मझमझेणं निग्गच्छित्ता जेणेव धम्मघोसे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता
महाबलख्या लघु- सीयातो पच्चोरुहइ । तए णं महाबलकुमारं पुरतो काउं अम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता एवं वयासी
राजस्य वृत्तिः । |एस णं देवाणुप्पिया! महबले कुमारे संसारभउबिग्गे कामभोगविरत्ते तुम्हमंतिए पचयइ, तं एयन्नं देवाणुप्पियाणं सीस
भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया!। तए णं धम्मघोसे अणगारे एवं वयासी-अहासुहं देवाणुप्पिया ! मा | ॥२५८॥
|पडिबंधं करेहिं । तए णं से महब्बले धम्मघोससूरिणा एवं बुत्ते समाणे हद्दतुढे धम्मघोसं अणगारं वंदित्ता नमसित्ता
उत्तरपुरस्थिमं दिसीभागमवकमइ, अलंकार ओमुयइ । पभावती देवी थूलमुत्तावलिपगासाइं अंसूणि विणिम्मुयमाणी | उत्तरिजेणं तमलंकारं पडिच्छइ, एवं वयासी-घडियवं जाया !, जइयचं जाया!, अस्सि अढे नो पमाइयवं । तए णं X तस्सऽम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता जामेव दिसि पाउब्भूया तामेव दिसि पडिगया । तते णं से मह
बले सयमेव पंचमुट्टियं लोयं करेइ, जेणेव धम्मघोसे तेणेव उवागच्छइ, वंदइ, नमसइ, एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते ! लोए जराए मरणेण य, तं तुम्हे देवाणुप्पिया ! सयमेव संपवावेह, मुंडावेह, सिक्खा- ॥२५८॥ वेह । तए णं धम्मघोसे सूरी सयमेव पवावेइ जाव सिक्खावेइ । तए णं महत्बले अणगारे जाए पंचसमिए तिगुत्ते चोद्दसपुषधरे यावि होत्था । तए णं बहूहिं चउत्थ-छ?-ऽट्ठमाईहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे दुवालस
सुद दवाणुप्पिया! माता वक्तव्यता।
XXXXXXXX