________________
| 'धर्म' श्रुतधर्मादिकं कामभोगेषु 'मूच्छितः ' गृद्धः, तदेतत् कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलमिति सूत्रद्वयार्थः | ॥ २८-२९ ॥ पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह
नागो जहा पंकजलावसन्नो, दहुं थलं णाभिसमेइ तीरं ।
एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो मग्गमणुद्दयामो ॥ ३० ॥
व्याख्या– 'नागः' हस्ती 'यथे' त्युपन्यासे, पङ्कप्रधानं जलं पङ्कजलं तत्राऽवसन्नः - निमग्नः पङ्कजलावसन्नः सन् दृष्ट्वा स्थलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तीरं' पारम् अपेर्गम्यमानत्वात् तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धाः न 'मिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुव्रजामः' अनुसराम इति सूत्रार्थः ॥ ३० ॥ पुनरनित्यतादर्शनाय मुनिराह -
अ कालो तुरंत राईओ, ण यावि भोगा पुरिसाण णिच्चा ।
उच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१ ॥
I
व्याख्या – 'अत्येति' अतिक्रामति 'कालः ' यथायुष्ककालः किमिति ? यतः 'स्वरन्ति' शीघ्रं गच्छन्ति ' रात्रयः ' रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितस्याऽनित्यत्वमुक्तम् । उक्तं हि - "क्षण - याम - दिवस - मासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ? ॥ १ ॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां 'नित्याः शाश्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याहद्रुमं क्षीणफलं यथा 'पक्षी' विहग इव, फलोपमानि हि पुण्यानि ततस्तदपगमे पुरुषं पक्षिवद् भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१ ॥ यत एवमतः
चित्र
सम्भूतमुन्योः सौत्री
वक्तव्यता ।