________________
चतुर्दश
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
इषुकारीयाख्यमध्ययनम् ।
दवग्गिणा जहा रण्णे, डज्झमाणेसु जंतुसुं । अन्ने सत्ता पमोदंति, रागद्दोसवसं गया ॥ ४२ ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥४३॥ भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छंति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ सामिसंकुललं दिस्सा, बज्झमाणं णिरामिसं। आमिसं सबमुज्झित्ता, विहरिस्सामोणिरामिसा ४६ गिद्धोवमे उ णचा णं, कामे संसारवड्डणे। उरगो सुवन्नपासि च, संकमाणो तणुं चरे॥४७॥ णागु व बंधणं छेत्ता, अप्पणो वसहिं वए। एयं पत्थं महाराय! उसुयारि त्ति मे सुयं ।। ४८॥
व्याख्या-नाऽहं 'रमे' रतिमवाप्नोमि “पक्खिणि पंजरे व" त्ति पक्षिणीव पञ्जरे, किमुक्तं भवति ?-यथासौ दुःखोत्पादिनि पञ्जरे रतिं न लभते एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे न रमे, अतः "संताणछिन्न" त्ति 'छिन्नसन्ताना' प्रक्रमाद् विनाशितस्नेहसन्ततिः चरिष्यामि 'मौनं' मुनिभावम् “अकिञ्चना" हिरण्यादिकिश्चनरहिता, ऋजु-मायारहितं कृतम्-अनुष्ठितं यस्याः सा ऋजुकृता, तथा निष्क्रान्ता आमिषाद्-विषयादेः निरामिषा, "परिग्गहारंभनियत्तदोस" त्ति परिग्रहारम्भावेव जीवदूषणाद् दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता ।। अपरञ्च-दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु 'अन्ये' अपरे ‘सत्त्वाः' अविवेकिनः प्रमोदन्ते, किंविधाः ? रागद्वेषवशं गताः ॥ एवमेव |वयं "मुढ" त्ति 'मूढानि' मोहवशगानि कामभोगेषु मूर्च्छितानि दह्यमानं न बुध्यामहे रागद्वेषाग्निना 'जगत्' प्राणिसमूहम । यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानान् अन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तदक्षणोपायतत्पर एव भवति न तु प्रमोदते प्रमादवशगतः सन् । ततो वयमपि भोगापरित्यागादेवंविधान्येवेति ।।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२१२॥
॥२१२॥