SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ IA चित्रसम्भूतवक्तव्यता। मईए तायस्स पत्तीए चउण्हं पुत्ताणं उवरि अहं जाया, वल्लहा अईव पिउणो । जोवणत्था य वुत्ता अहं रना-पुत्ति ! | सबे विरुद्धा मम राइणो ता इहट्ठिया चेव जो तुह मणोहरो वरो सो कहेयबो त्ति । तओ अहं पल्लीओ निग्गंतूण महासरवरं गंतुं पुरिसे पलोएमि जाव तुमं दिट्ठो पुन्नेहिं ति एस परमत्थो त्ति । तओ सिरिकताए समं विसयसुहमणुहवंतस्स गच्छंति दिणा । अन्नया सो पल्लिनाहो निययबलसमेओ गओ विसयं हतुं । सो वि य तेण समं गओ । ताव य दिट्ठो तेण तग्गामबाहिरासन्ने कमलसरतीरे सहस चिय वरधणू । सो वि तं पञ्चभिजाणिऊण असंभावियदसणं रोविउं पयत्तो, संठविओ य तेण । सुहनिसन्नेण पुच्छिओ वरधणुणा कुमारो-मम परोक्खे किं तए अणुभूयं ? । तेण वि सवं सिहति । तेण वि पुच्छिएण वुत्तं-कुमार! सुबउ, तया हं नग्योहहेट्ठा तुम ठविय जलट्ठा गओ, तओ दिहें मए एगं महासरं, तओ पुडएण घेत्तूण जलं जाव तुहंतिए पयट्टो ताव य सहसच्चिय सन्नद्धबद्धकवएहिं ताडिओ दीहभडेहिं रे रे वरधणु ! कहिं बंभदत्तो?" त्ति भणंतेहिं । मए भणियं-नयाणामि । ततो तेहिं दढयरं ताडिजमाणेण भणियं मए-जहा वग्घेण भक्खिओ। | तेहिं वुत्तं-दंसेहिं तं देसं । तओ हं इओ तओ भमंतो कवडेण गओ तुह दसणपह, 'पलायसु' त्ति कया तुह सन्ना । मया |वि परिवायगदिन्ना मुहे कया गुलिया, तप्पभावेण य जाओ निच्चेयणो। तओ 'मओ' त्ति णाऊण गया ते । चिरेण य | कड़िया मुहाओ मए गुडिया, ता तुमं गवेसिउं पवत्तो, न मए दिट्ठो। गओ एग गाम, तत्थ दिट्ठो एगो परिवायगो । तेण 'वुत्तं-तुह तायस्स अहं मित्तो वसुभागो नाम । कहियं च तेण-जहा धणू पलाओ, माया य ते मातंगपाडए पक्खित्ता दीहेण । तओ एवं सोऊण महादुक्खेण अहं गहिओ गओ कंपिल्लपुरं, कावालियवेसं काऊण वंचिऊण | मायंगमयहरं अवहरिया माया । तओ एगम्मि गामे पिउमित्तस्स देवसम्मस्स माहणस्स घरे मोत्तूण मायरं तुममन्नेसंतो| इहागओ । एवं सुहदुक्खं मंतंता जाव अच्छंति ताव एको पुरिसो आगओ। तेण वुत्तं-जहा महाभाग ! न कहिंचि
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy