SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् । चित्रसम्भूतवक्तव्यता। ॥१९॥ तओ एयं सोऊण बंभदत्तेण पुप्फवईए सिट्ठो तन्निहणणवइयरो। सहरिसं च भणियं तीए-अज्जउत्त! सोहणं कयं सो दुरप्पा निहओ । तओ सा तेण गंधवविवाहेण विवाहिया। ठिओ य किंचि कालं तीए समं । अन्नया णिसुओ तेण दिववलयाण आलावो, पुच्छिया सा तेण-कस्स एस सद्दो? । तीए वुत्तं-अजउत्त ! एयाओ तस्स तुह वेरिणो नहम्मत्तस्स भगिणीओ खंड-विसाहनामाओ विजाहरकुमारीओ तन्निमित्तं विवाहोवगरणं घेत्तुमागयाओ, ता तुम्भे ताव अवक्कमह लहुं, जाव एयासिं भाव उवकमामि त्ति, जइ तुम्होवरि राओ भविस्सइ एयासिं तो हं पासाओवरि रत्तं पडागं चालिस्सामि त्ति, अन्नहा सियं ति । तओ थेववेलाए धवलपडागं दटुं सणियमवकतो तप्पएसाओ पत्तो गिरिनिउंजमज्झम्मि, दिटुं च महासरवरं, मन्जिओ जहाविहिं तम्मि । उत्तिन्नो य उत्तरपच्छिमतीरे, दिट्ठा य तत्थ एका वरकभगा, चिंतियं च तेण-अहो! मे पुनपरिणई जेणेसा दिहिगोयरं पत्ता । तओ सो वि सिणेहनिब्भरं पलोइओ तीए । तओ पलोयंतिया पत्थिया सा तप्पएसाओ, जाव थेववेलाए तीए चेव पेसियाए चेडीए समप्पियं वत्थजुयलं पुष्फतंबोलाइयं च ।भणियं च तीए-जा सा तुमे दिट्ठा महासरतीरे तीए पेसियमिमं, वुत्ता य अहं तीए-हला वणलइए! एयं महाणुभावं अम्हं तायमंतिणो मंदिरे सरीरहिई कारेह त्ति, ता एह तुम्हे । तओ कुमारो पसाहियालंकिओ गओ नागदेवामञ्चमंदिरं । वुत्तो य तीए मंती-एस तुम्ह सामिणो सिरिकताए धूयाए पेसिओ ता सायरं दद्ववो। मंतिणा| तहेव कयं । बीयदिणे नीओ रायसमीवं । तेण अब्भुट्ठिऊण धुरे दिन्नमासणं । पुच्छिओ सो वुत्तंतं । भुत्तुत्तरकाले य |'अम्हारिसेहिं तुम्ह न अन्नं विसिटुं सागयकिञ्चं काउं तीरई' त्ति भणिय सायरं दिन्ना सिरिकता कन्नगा । पहाणदिणे वित्तो विवाहो। अन्नया कुमारेण पुच्छिया पिया-किमत्थं मज्झ एगागिणो दिन्ना तुमं?। तीए वुत्तं-अजउत्त! एस अम्ह ताओ बलियदाइयपेल्लिओ इमं विसमं पल्लिं समस्सिओ, सो य नगरगामाई हंतूण दुग्गे पविसइ त्ति । सिरि
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy