________________
XX
सत्तमभूमिगाए । दिट्ठा य तत्थ वियसियकुवलयदलच्छी विज्जाहरसुंदरि व परिगलियविज्जा एका पवरमहिला । पुच्छिया य सा तेण — सुंदरि ! का सि तुमं ? । तओ सा ससंभममेव जंपिडं पवत्ता - जहा महाभाग ! महंतो मईओ वइयरो ता तुमं चेव साहसु—को वा तुमं ? कहिं वा पयट्टो ? । तओ सोऊण तीसे कोइलालावमहुरं वयणविनासं समावज्जियमाणसेण अवितहं भणियं तेण — सुंदरि ! अहं पंचालाहिवइणो बंभराइणो तणओ बंभदत्तो नाम । तओ तवयणसवणाणंतरमेव आणंदबाहपरिपुन्ननयणा सहस श्चिय अब्भुट्ठिया, हरिसुप्फुल्लणयणा पडिया तस्स चलणेसुं, रोविडं च पवत्ता । तओ कारुन्नगहियहियएण तेणुनामियं वयणं, 'मा रुयसु' त्ति भणतेण संठविया, पुच्छिया य — सुंदरि ! का सि तुमं ? ति । तओ फुसियणयणा भणिडं पयत्ता - कुमार ! अहं तुह माउलगस्स पुप्फचूलराइणो धूया तुम्ह चेव विइन्ना विवाहदियहं पडिच्छमाणी णियघरुज्जाणदीहियापुलिणे कीलंती दुट्ठविज्जाहरेण इहाणिया, जाव य बंधुविरहग्गसंपलित्ता चिट्ठामि अहं ताव तुमं अचिंतियहिरन्नवुट्ठिसमो सहस श्चिय आगओ, ता जाया मे जीवियासा जं तुमं दिट्ठो सित्ति । ततो तेण वुत्ता- कहिं पुण सो मह सत्तू ? जेण से परिक्खेमि बलविसेसं । तीए भणियं – सामि ! दिन्ना मे तेण पढियसिद्धा संकरी नाम विज्जा, भणियं च - तुहेसा सुमरियमेत्ता सहिदासाइपरिवारा होउं आएसं काही, पञ्चणीयं च तुज्झंतियर्मितं निवारेही, साहिस्सइ य सा मम चेट्ठियं तुह पुच्छिया संती । सुमरिया य सा मए, ता साहेमि
नडुम्मेत्तो नाम एस विज्जाहरो जेणाणिया अहं, 'ण य सो मह पुन्नाहियाए तेयं सहिउं सक्कइ' त्ति मं मोत्तुं विजानिम्मियम्मि इमम्मि सियरत्त पडायाभूसिए पासाए पेसिउं मह वइयरजाणावणत्थं णियभगिणीणमंतिए जाणावणिं नाम विज्जं सयं गओ वंसकुडंगं, विज्जं साहिय निग्गओ य मं परिणेहि त्ति, अज्जं च से किर विज्जासिद्धी भविस्सइ ।
१. नाब्योन्मत्तः ।
चित्रसम्भूतवक्तव्यता ।