________________
श्रीउत्तरा- समेकं । दसणमेत्तेणेव जाया तस्स जीवियासा। पुच्छिओ य सो-भयवं! कत्थ तुम्हाणमासमो' । तेण वि कहि त्रयोदर्श ध्ययनसूत्रे
नीओ कुलवइसमीवं । पणमिओ कुलवई । भणिओ य तेण-वच्छ ! कहिं ते आगमणं बहुपञ्चवायमरनं ? । ततो तेणाचित्रसम्भश्रीनेमिच
सवं जहावत्थियमवितहं साहियं । ततो सो भणिओ कुलवइणा-जहाहं तुह जणयस्स चुल्लभाउ ति, तो नियं चेवास- | तीयाख्यसुखबोधा
मपयं तुम्ह जहासुहं चिट्ठह त्ति । मुणिऊण तस्स चित्ताभिप्पायं अच्छिउं पयत्तो, ताव य समागओ जलयकालो। तत्थ मध्ययनम्। न्द्रीया
सो अज्जएण सयलाओ धणुवेयाइयाओ महत्थविजाओ गुणाविओ। अन्नया सरयसमयम्मि फलकंदमूलकुसुमसामिधेख्या लघुयनिमित्तं रनपरिसरे गच्छंतेसु तावसकुमारेसु सो वि कोऊहलेण निरंभतो वि कुलवइणा गओ रत्नं । तत्थ X
चित्रवृत्तिः । X| सरसफलकुसुमसमिद्धाइं वणाई पलोयंतेण दिट्ठो तेण महाकरी। कओ तेण गलगजियरवो। तओ अणुमग्गेणी
सम्भूत
वक्तव्यता। ॥१८९॥
चलिओ करी तयभिमुहं । तओ तेण तस्स पुरओ विंटलीकाऊण पक्खित्तमुत्तरीयं । तेणावि तक्खणं चेव सुंडाए गहिय खित्तं गयणे । जाव कोहंधो जाओ ताव तेण छलिऊण दक्खत्तणओ गहियं । तओ तेण नाणाविहकीलाए परिस्सम नेऊण | मुको करी । तओ पयट्टो गंतुं पडिपहेणं मूढपुत्वावरदिसाभागो इओ तओ परिभमंतो पेच्छइ गिरिनइतडसन्निविट्ठ पुराणपडियभवणखंडमित्तिमेत्तोवलक्खियं जिन्नपुरवरं । तहसणम्मि य जायकोऊहल्लो दिसिदिसिनिहित्तदिट्ठी पलोयंतो पेच्छइ पासपरिमुक्कखेडयखग्गमेकं वियडवंसकुडंगं । तं च दद्दूण कोउगेण खेल्लंतेण परिक्खणत्थं वाहियं तम्मि वंसकुडंगे तं खग्गं । एकपहारेणेव निवडिया वंसकुडंगी, वसंतरालट्ठियं च निवडियं रुंडमेकं दुरफुरंतओट्ठउडं मणोहरायारं सिरकमलं द₹णं तेण तं ससंभंतेण 'हा घिरत्थु ! मे ववसियस्स' त्ति णिदियमत्तणो बाहुबलं । तओ पच्छातावप- ॥१८९॥ रद्धेण पलोएंतेण दिट्ठ उद्धबद्धचलणं धूमपाणलालसं कबंध । समहियं से अद्धिती जाया। पुणो वि पलोएंतेण दिलु पवरमुज्जाणं । तत्थ य समंतओ असोगवरपायवपरिक्खित्तं सत्तभूमियं पासायभवणं दवण य तं अवलग्गो कमेण