SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Koy त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम्। श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१९१॥ FILY FOLL चित्रसम्भूतवक्तव्यता। हिंडियत्वं, तुम्हऽन्नेसणत्थं दीहनिउत्ता नरा इहागय त्ति । तओ दो वि लहुं वणगहणाओ निग्गंतुंभमंता गया कोसंबि। तत्थ णयरीबाहिरुजाणम्मि दिडं दोण्हं सेट्ठिसुयाण सागरदत्त-बुद्धिलनामाणं पणीकाऊण सयसहस्सं संपलग्गं कुकुडजुद्धं । हओ य सागरदत्तस्स कुकुडेणं बुद्धिलकुक्कुडो । पुणो वि बुद्धिलकुक्कुडेणं हओ सागरदत्तस्स कुक्कुडो। तओ भग्गो सागरदत्तकुकुडो बुद्धिलकुकुडस्स सम्मुहं कीरमाणो वि नाहिलसइ जुज्झिउं ति । हारियं सागरदत्तण लक्खं । एत्थंतरम्मि य वरधणुणा भणिया सागरदत्त-बुद्धिला-भो! किमेसो सुजाई वि भग्गो कुकुडो बीयकुकुडाओ ? ता पेच्छामि जइ न कुप्पह तुब्भे । सागरदत्तो भणइ-भो महाभाय ! पेच्छ पेच्छ, जओ नत्थेत्थ कोइ मम दवलोभो किंतु अभिमाणसिद्धीए पओयणं । तओ पलोइओ वरधणुणा बुद्धिलकुकुडो । दिट्ठाओ य तञ्चलणनिबद्धाओ सुट्ट लण्हाओ लोहमइसूईओ। लक्खिओ य सो जोयंतो बुद्धिलेण । तओ समीवमागंतुं 'जइ न जंपसि सूईवइयरं ता दाहं तुह लक्खद्धं' ति निहुयं साहियं वरधणुणो । तेणावि 'भो! निरूवियं मए परं न किंचि दीसइ' त्ति जंपतेणेव जहा बुद्धिलो न लक्खइ तहा कहिंचि लोयणंगुलियसंचारप्पओगओ जाणाविओ सागरदत्तो। तेणावि कडिऊणाऽलक्खं पिव सूईओ भेडिओ नियकुकुडो । तेण य पराजिओ बीयकुक्कडो त्ति हारियं बुद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सरिभरी । परितुट्ठो य सागरदत्तो पप्फुल्लवयणो 'अजउत्ता! गिहं गम्मउ' त्ति वोतुमारोविउं रहवरे दो वि गओ नियगेहं । कयउचियकिच्चो य निश्चं पेच्छइ पीईए। तन्नेहनितियाण य तेसिं तत्थेव ठियाणमन्नयरदिणे आगओ एगो दासचेडो, सहिउँ चणेण वरधणू नीओ एगंते, तओ सूईवइयराजपणे जं ते सुक्कियमासि बुद्धिलेण अद्धलक्खं तन्निमित्तमेसो पेसिओ 'चालीससहस्सो हारो' त्ति वोत्तुं समप्पियं च हारकरंडियं । गओ दासचेडो। वरधणू वि तं घेत्तृणागओ बंभदत्तंतियं । साहिय ॥१९१॥ १ सूक्ष्माः । २ समानता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy