SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ अनाथिनिर्ग्रन्थस्य वक्तव्यता। एमेवऽहाछंदकुसीलरूवे, मग्गं विराहेत्तु जिणोत्तमाणं । कुररी विवा भोगरसाणु गिद्धा, निरहसोगा परितावमेई ॥५०॥ व्याख्या-'इयं च' वक्ष्यमाणा 'हुः' पूरणे, अन्याऽपि अनाथता नृप! अस्तीति शेषः, 'ताम्' अनाथताम् एकचित्तः निभृतः' स्थिरः शृणु, का पुनरसौ ? इत्याह -निग्रन्थधर्म 'लहियाण वि" त्ति लब्ध्वाऽपि 'यथे'त्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीभवन्ति 'एके' केचन बहवश्व ते कातरनराश्च बहुकातरनराः, सीदन्तश्च न आत्मानमन्यांश्च रक्षयितुं क्षमा इति, इयं सदनलक्षणाऽपराऽनाथतेति भावः।। सदनस्यैवाऽनेकधास्वरूपानुवादतः फलदर्शनार्थमाह -"जो पवइत्त" इत्यादि सुगममेव-नवरम्-'नस्पृशति' न सेवते, 'बन्धन' रागद्वेषात्मकम् ।। 'आयुक्तता' उपयुक्तता 'काचिदिति स्वल्पाऽपि “आयाणनिक्खेव" त्ति सुब्लोपात् 'आदाननिक्षेपयोः' उपकरणग्रहणन्यासयोः, तथा जुगुप्सनायाम् , इह चोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स ईदृक् किम् ? इत्याह-न धीरैर्यातःगतो धीरयातस्तम् अनुयाति 'मार्ग' सम्यग्दर्शनात्मकं मुक्तिपथम् । तथा च चिरमपि मुण्ड एव-मुण्डन एव निःशेषानुष्ठानपराङ्मखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिरवतः तपोनियमेभ्यो भ्रष्टः चिरमप्यात्मानं 'केशयित्वा' लोचादिना बाधयित्वा न पारगो भवति, 'हुः' वाक्यालङ्कारे, “संपराए" त्ति सुव्यत्ययात् 'सम्परायस्य' संसारस्य ॥ स चैवंविधः पोल्लेव' अन्तः सुषिरैव न मनागपि निबिडा मुष्टियथा असारा । "अयंतिए" त्ति अयश्रितः कूटकार्षापण इव, यथा यसौ न केनचित् कूटत्वेन नियन्यते तथैषोऽपि निगुणत्वादुपेक्षणीयः। 'राढामणिः' काचमणिः वैडूर्यप्रकाशः अमहाघको भवति, 'हुः' अवधारणे, ज्ञेष ॥ 'कुशील लिङ्गं' पार्श्वस्थादिवेषम् इह' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वज' मुनिचिह्न रजोहरणादि "जीविय" त्ति आर्षत्वात् जीविकाय 'हयित्वा' इदमेव प्रधानमिति ख्यापनेनोपह्य तत एवाऽसंयतः सन् “संजय उ०अ०४६
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy