SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- व्याख्या स्पष्टम् । नवरम्-'तत्थ" त्ति लोकाने "सिज्झइ" त्ति 'सिध्यन्ते' निष्ठितार्था भवन्ति ॥५५-५६॥ लोकाने al षट्त्रिंशं ध्ययनसूत्रे गत्वा सिद्ध्यन्तीत्युक्तम् , लोकाग्रं च ईषत्प्रारभाराया उपरीति यस्मिन् प्रदेशे यत्संस्थाना यत्प्रमाणा यद्वर्णा चासौ तदाऽऽह- जीवाजीवश्रीनेमिच बारसहिं जोयणेहिं, सबस्सुवरिं भवे । ईसीपब्भारनामा उ, पुढवी छत्तसंठिया ॥५७॥ * विभक्तिन्द्रीया पणयाल सयसहस्सा, जोयणाणं तु आयया । तावइयं चेव विच्छिन्ना, तिगुणोतस्सेव परिरओ५८ नामकमसुखबोधा अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया। परिहायंती चरिमंते,मच्छियपत्ताओतणुययरी॥५९॥ ख्या लघु ध्ययनम् । वृत्तिः । अन्जुणसुवन्नगमई,सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ६० सिद्धजीवसंखंककुंदसंकासा, पंडुरा निम्मला सुभा। वक्तव्यता। ॥३७९॥ व्याख्या-स्पष्टम् । नवरम्-अर्जुनं-शुक्लं यत् सुवर्ण तन्मयी । प्रथमसूत्रे च सामान्येन छत्रसंस्थितेत्युक्तम् , | चतुर्थसूत्रे तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ५७-५८-५९-६० ॥ यदीदृशी पृथिवी ततः किम् ? इत्याह सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ ६१॥ व्याख्या-स्पष्टम् ॥ ६१ ॥ यदि योजने लोकान्तस्तत् किं तत्र योजने सर्वत्र सिद्धाः सन्ति ? इत्याशङ्क्याहजोयणस्स उ जो तत्थ, कोसो उवरिमोभवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥३२॥ व्याख्या-स्पष्टम् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्यादत आह–अथवा केचिदनन्तरसूत्रार्द्धमधीयते ॥३७९॥ all "कोसस्स वि य जो तत्थ, छब्भाओ उवरिमो भवे" त्ति । तत्र किम् ? इत्याह तत्थ सिद्धा महाभागा, लोगग्गम्मि पइट्ठिया। भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥६३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy