SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ सिद्धजीववक्तव्यता। उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उहुं अहे तिरियं च, समुद्दम्मि जलम्मि य ॥५०॥ ___ व्याख्या-उत्कृष्ठावगाहनायां च पञ्चधनुःशतप्रमाणायां सिद्धाः, "जहन्नमज्झिमाइ य” त्ति 'जघन्यावगाहनायां' द्विहस्तमानायां मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्द्धम्' ऊर्ध्वलोके-मेरुचूलिकादौ 'अधश्चः' अधोलोके-अधोलौकिकग्रामरूपे 'तिर्यक्' तिर्यग्लोके-अर्धतृतीयद्वीपसमुद्ररूपे तत्राऽपि केचित् समुद्रे 'जले च' नद्यादिसम्बन्धिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिद्धता स्त्रीवादिषु सिद्धिसम्भव उक्तः । सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति? इत्याशझ्याहदस य नपुंसएसुं, वीसं इत्थियासु य । पुरिसेसु ये अहसयं, समएणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अढसयं, समएणेगेण सिज्झई॥५२॥ उक्कोसोगाहणाए उ, सिझंते जुगवं दुवे । चत्तारि य जहन्नाए, मज्झे अहुत्तरं सयं ॥५३॥ चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य। __सयं च अदुत्तर तिरियलोए, समएणेगेण उ सिझई धुवं ॥५४॥ व्याख्या-स्पष्टम् ॥ ५१-५२-५३-५४ ।। सम्प्रति तेषामेव प्रतिघाताविप्रतिपादनायाहकहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया?। कहिं बुंदि चइत्ता णं, कत्थ गंतूण सिज्झई १॥५॥ अलोए पडिहया सिद्धा, लोगग्गे य पइडिया । इहं बोंर्दि चइत्ता णं, तत्थ गंतण सिझई ॥१६॥ यवमध्यमिव यवमध्य मध्यमाऽवगाहना तस्थामष्टोत्तरशतम्, यवमध्यत्वं च उत्कृष्टजघन्यावगाहनयोर्मध्यवर्तित्वात्तदपेक्षया च बहुतरसञ्जयस्वेनास्याः स्थूलतयैव भासमानत्वात् । उ०म०६४
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy