________________
प्रस्तावना।
विदाङ्कर्वन्तु हंहो मनीषिणः!-परमपवित्रीभूताद्यमङ्गल्याद्यलोकोत्तमाद्यशरण्यपञ्चमदेवश्रीमदहद्वक्त्रप्रसूतस्य अनेकलब्धिसम्पन्नश्रुतस्थविरगणधरमुनिग्रथितस्य अनाद्यनिधनापारसंसारपारावारपरिभ्रमणपरिश्रान्तानेकभव्याङ्गिगणसंवेगरङ्गकारणस्य सद्बोधरम्यतापन्नस्य विबुधजनपरमपदसाधनकारणीभूतस्य जैनधर्मैकसारभूतसकलगुणमूलविनयप्रभृतिषट्त्रिंशध्ययनरूपस्य मूलागमस्य श्रीमत उत्तराध्ययनाभिधानसूत्रस्योपरि अनेकैः सुविहितगीतार्थाचार्यप्रवरैर्भिन्नभिन्नरचनात्मकतया रचिता भूरयो वृत्तयः सन्ति । ताभ्यः काश्चन मुद्रिता अपि दृष्टिपथमापतन्ति । तन्मध्यगता या पुनर्गम्भीरार्थसङ्कलिता निपुणगणगम्या शिष्यहितानाम्नी बृहद्वृत्तिः थारापद्गच्छीयादिवेतालेत्याख्यबिरुदबिभ्राणैः श्रीमद्भिः शान्त्याचार्यैर्विहिताऽस्ति, ततश्च वृत्तरेषा सुगमप्राकृतगद्यमयकथागर्भिता एकपाठगता सुखबोधानानी लघुवृत्तिरैदंयुगीनमन्दबुद्धिसत्त्वहितकाम्यया समुद्धृता देवेन्द्रगण्यपरनामधेयैः पूज्यप्रवरैः श्रीमन्नेमिचन्द्राचार्यैर्गुरुभ्रातृश्रीमन्मुनिचन्द्राचार्योपरोधेनेति ।
सूत्रस्यास्य वृत्तिकारका एते आचार्याः कदाऽभूवन् ? किंगच्छीयाः ? केऽमीषां गुरवः? कदा कुत्र पवित्रस्थले कृता च वृत्तिरियम् ? इत्येतत्प्रश्ननिर्णयस्तु एतद्वृत्तिप्रान्तप्रशस्त्यवलोकनाद् भवति । तथा चात्र प्रशस्त्यन्तर्गतकतिपयपद्यानामुल्लेखः
"विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् । श्रीमान विहारुकाष्ठः, सूरिरुद्योतनाभिधः ॥ १॥ "शिष्यस्तस्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु ॥२॥
OKOKOIKE-KO-KO-KO-KOKAKKeXOX