SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ २२३ ॥ FOXCXCXCXCXXXXXXXX8X लनोत्थं गर्वम्, 'सहसाऽवत्रासितानि च' पराङ्मुखदयितादेः सपदि त्रासोत्पादकानि अक्षिस्थगनादीनि शेषं स्पष्टम् ॥६॥ पणीयं भत्तपाणं तु, खिप्पं मयविवगुणं । वंभचेररओ भिक्खू, णिचसो परिवज्जए ॥ ७ ॥ व्याख्या - सुगमम्, नवरं मदः - कामोद्रेकः ॥ ७ ॥ धम्मल मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ॥ ८ ॥ व्याख्या - धर्मेण हेतुना न तु कुण्टलादिकरणेन लब्धं धर्मलब्धं 'मितम् ' "अद्धमसणस्स सवंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा, छब्भागं ऊणयं कुज्जा ॥ १||" इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते । 'काले' प्रस्तावे 'यात्रार्थं ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थम्, 'प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति सम्बध्यते, 'न तु' नैव तुशब्दस्योत्तरस्यात्र सम्बन्धात् । ' अतिमात्रं' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्ये रतः 'सदा' सर्वदा, कदाचित् कारणतोऽतिमात्राहारस्याप्यदुष्टत्वात् । उक्तञ्च – “केक्खडखेत्तचुओ वा, दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं, बहुं च उवमा अयकडिले || १ ||" ॥ ८ ॥ विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥ व्याख्या – 'विभूषाम्' उपकरणगतां परिवर्जयेत्, 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादिकं शृङ्गारार्थं न धारयेदिति सूत्रार्थः ॥ ९ ॥ सद्दे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, णिच्चसो परिवज्जए ॥ १० ॥ १ “अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वातप्रविचारणार्थं षड्भागमूनं कुर्यात् ॥ १ ॥” २ " रूक्षादिक्षेत्रच्युतो वा दुर्बलोऽध्वानं प्रविशन् वा । क्षीरादिग्रहणे दीर्घा बहु च उपमा भयःकडिल्लन ॥ १ ॥” XOXO षोडशं ब्रह्मचर्य समाधि नामकम ध्ययनम् । दश ब्रह्म चर्यसमाधिस्थानानि । ॥२२३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy