________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२३ ॥
FOXCXCXCXCXXXXXXXX8X
लनोत्थं गर्वम्, 'सहसाऽवत्रासितानि च' पराङ्मुखदयितादेः सपदि त्रासोत्पादकानि अक्षिस्थगनादीनि शेषं स्पष्टम् ॥६॥ पणीयं भत्तपाणं तु, खिप्पं मयविवगुणं । वंभचेररओ भिक्खू, णिचसो परिवज्जए ॥ ७ ॥ व्याख्या - सुगमम्, नवरं मदः - कामोद्रेकः ॥ ७ ॥
धम्मल मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ॥ ८ ॥ व्याख्या - धर्मेण हेतुना न तु कुण्टलादिकरणेन लब्धं धर्मलब्धं 'मितम् ' "अद्धमसणस्स सवंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा, छब्भागं ऊणयं कुज्जा ॥ १||" इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते । 'काले' प्रस्तावे 'यात्रार्थं ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थम्, 'प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति सम्बध्यते, 'न तु' नैव तुशब्दस्योत्तरस्यात्र सम्बन्धात् । ' अतिमात्रं' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्ये रतः 'सदा' सर्वदा, कदाचित् कारणतोऽतिमात्राहारस्याप्यदुष्टत्वात् । उक्तञ्च – “केक्खडखेत्तचुओ वा, दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं, बहुं च उवमा अयकडिले || १ ||" ॥ ८ ॥
विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥ व्याख्या – 'विभूषाम्' उपकरणगतां परिवर्जयेत्, 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादिकं शृङ्गारार्थं न धारयेदिति सूत्रार्थः ॥ ९ ॥
सद्दे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, णिच्चसो परिवज्जए ॥ १० ॥
१ “अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वातप्रविचारणार्थं षड्भागमूनं कुर्यात् ॥ १ ॥”
२ " रूक्षादिक्षेत्रच्युतो वा दुर्बलोऽध्वानं प्रविशन् वा । क्षीरादिग्रहणे दीर्घा बहु च उपमा भयःकडिल्लन ॥ १ ॥”
XOXO
षोडशं
ब्रह्मचर्य
समाधि
नामकम
ध्ययनम् ।
दश ब्रह्म
चर्यसमाधिस्थानानि ।
॥२२३॥