SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । चतुर्दशं इषुकारीयाख्यमध्ययनम्। षण्णाम् बन्धनं छित्त्वाऽऽत्मनो 'वसति' विन्ध्याटवीं ब्रजति, एवं भवानपि कर्मबन्धनमुपहत्याऽऽत्मनः शुद्धजीवस्य वसतिम्-आश्रयं मुक्तिमित्यर्थः बजेः, अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह-'एतद्' यन्मयोक्तं 'पथ्य' हितं महाराज! इषुकार! 'इति' एतद् मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यते इति सूत्राष्टकार्थः ॥ ४१-४२-४३-४४-४५-४६-४७-४८ ॥ एवं च तद्वचनात् प्रतिबुद्धो नृपः। ततश्च यत् तौ द्वावपि चक्रतुस्तदाहचइत्ता विउलं रजं, कामभोगे य दुच्चए । णिविसया णिरामिसा, णिन्नेहा णिप्परिग्गहा ॥४९॥ सम्मं धम्मं वियाणित्ता, चिचा कामगुणे वरे। तवं पगिज्झऽहक्खायं, घोरं घोरपरकमा ॥५०॥ __व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् 'निर्विषयौ' विषयरहितौ अत एव निरामिषौ 'निःस्नेही निःप्रतिबन्धौ ‘निष्परिग्रही' मूर्छारहितौ सम्यक् 'धर्म' श्रुत-चारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान वरान , पूर्वविशेषणेगतार्थत्वेऽपि पुनरभिधानमतिशयख्यापकम् । 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं' येन प्रकारेण तीर्थकरादिभिः कथितं 'घोरं' दुरनुचरं, घोरपराक्रमौ तथैव कृतवन्ताविति शेष इति सूत्रद्वयार्थः॥ ४९-५० ॥ सम्प्रति समस्ताध्ययनोपसंहारमाहएवं ते कमसो बुद्धा, सबै धम्मपरायणा । जम्ममचुभउबिग्गा, दुक्खस्संतगवेसिणो ॥५१॥ सासणे विगयमोहाणं, पुर्वि भावणभाविया। अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥ राया सह देवीए, माहणो य पुरोहिओ। माहणी दारगा चेव, सबे ते परिणिवडि॥५३॥त्ति बेमि॥ _व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि षडपि क्रमशो बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकाणि ॥ पुनस्तद्वक्तव्यतामेवाह-शासने 'विगतमोहानाम्' अर्हता 'पूर्वम्' अन्य इषुकारराजादीनां वक्तव्यता। ॥२१३॥ ॥२१३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy