SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ जन्मनि, भावनया - कुशलकर्माऽभ्यासरूपया भावितानि - वासितानि भावनाभावितानि अत एव ''अचिरेणैव' स्वल्पेनैव कालेन दुःखस्य 'अन्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देश: ॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह - राजा सह देव्या ब्राह्मणश्च पुरोहितो ब्राह्मणी दारकौ चैव सर्वाणि तानि 'परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५१-५२-५३ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां इषुकारीयाख्यं चतुर्दशमध्ययनं समाप्तम् ॥ षण्णाम् इषुकारराजादीनां वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy