________________
जन्मनि, भावनया - कुशलकर्माऽभ्यासरूपया भावितानि - वासितानि भावनाभावितानि अत एव ''अचिरेणैव' स्वल्पेनैव कालेन दुःखस्य 'अन्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देश: ॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह - राजा सह देव्या ब्राह्मणश्च पुरोहितो ब्राह्मणी दारकौ चैव सर्वाणि तानि 'परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५१-५२-५३ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां इषुकारीयाख्यं चतुर्दशमध्ययनं समाप्तम् ॥
षण्णाम्
इषुकारराजादीनां वक्तव्यता ।