________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाया लघुवृतिः ।
॥२९४॥
| जसत्तिओ कुह ॥ २ ॥ मा महुबिंदुसाणे, विसयसुद्दे सज्जिऊण तुच्छम्मि । निरयाइ विविहदुक्खाण, भायणं अपर्ण कुह || ३ || अइवच्छला वि पियरो, अइप्पिया पुत्तभाइभज्जाओ । अइसंचिओ वि अत्थो, न तम्मि दुहसंकडे सरणं ॥ ४ ॥ अत्थो अत्थो ति इहं, पुत्तो पत्तो घरं घरं व त्ति । भज्जा भज्ज त्ति नरं, किलिस्समाणं जमो हरइ ॥ ५ ॥ एगमणो एस जणों, परिकिस्सइ जह कुटुंबकज्जम्मि । तह जइ जिणिदधम्मे, ता पावइ मोक्खसोक्खं पि || ६ || एमाइ सोऊण | पडिबुद्धो बहू लोगो । पश्वाविया गणहरा । सुरा वि केवलिमहिमं काऊण नंदीसरवरदीवे जत्तं च काऊण गया सट्ठाणं । पासो वि भयवं तिफणिफणालछणो सत्तफणिफणालंछणो वा वामदाहिणपासेसु वइरोट्टदेवीधरणिंदेहिं पज्जुवासिज्जमाणो |पियंगुवन्नदेहो नवरयणिसमूसिओ अरिट्ठनेमितित्थपलट्टणेण नियतित्थं पवत्तंतो भवसत्तपडिबोहणत्थं चतीसाइसयस| मेओ पुहविमंडले चिहरइ | पासस्स णं भयवओ दस गणा दस गणहरा होत्था, अज्जदिन्नप्पमुहा सोलस समणसहस्सा, पुप्फचूलापमुहा अट्टतीसमज्जियासहस्सा, सुनंदप्पमुहाणं समणोवासगाणं एगं सयसहस्सं चउसट्ठी य सहस्सा, सुनंदाप| मुहाणं समणोवासियाणं तिन्नि सयसहस्सा सत्तावीसं च सहस्सा, अट्ठसया चोहसपुवीणं, चोहससया ओहिनाणीणं, दससया केवलनाणीणं, एक्कारससया वेउवीणं, अद्धट्ठमसया विउलमईणं, छच्च सया वाईणं, वारससया अणुत्तरोववाइयाणं | उक्कोसिया एसा परिवारसंपया होत्था । तए णं पासे अरहा भवकमलदिवायरे देसूणाई सत्तरि वरिसाईं केवलिपरियाएणं विहरित्ता एगं वाससयं सवाउयं पालइत्ता आउयावसाणे सम्मेयमागओ । तत्थ समणाणं समणीणं सावयाणं सावियाणं सङ्घपरिसाए य मिच्छत्ताइसंसारपहं सम्मदंसणा इमोक्खमग्गं पसिणाई च वागरित्ता मासियभत्तंते उद्घट्ठिओ वग्घारियपाणी सेलेसीपडिवन्नो खीणभवो वग्गाहिकम्मंसो तेत्तीसाए अणगारेहिं समं सावणसुद्धदुमीए सिद्धिं पत्तो । चलियासणो
१ सम्बन्धं कृत्वा ।
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
पार्श्वनाथचरित्रम् ।
॥ २९४ ॥