SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥६७॥ एगया देवलोएसु, नरएसु वि एगया। एगया आसुरं कायं, अहाकम्मे हिं गच्छइ॥३॥ तृतीयं व्याख्या-एकदा' एकस्मिन् काले 'देवलोकेषु' सौधर्मादिषु, उपरितनदेवोपलक्षणमेतत् । 'नरकेषु' रत्नप्रभादिषु चतुरङ्गीया'अपिः' चार्थे, एकदा । एकदा 'आसुरं' असुरसंबन्धिनं 'काय' निकायम् , आधस्त्यदेवोपलक्षणमेतत् । "अहाकम्मेहिं" ति | Malsध्ययनम् । | 'यथाकर्मभिः' तत्तद्गत्यनुरूपचेष्टितैः सरागसंयममहारम्भबालतपःप्रभृतिकैः "गच्छइ" त्ति वचनव्यत्ययाद् गच्छन्ति प्राणिन इत्युत्तरेण योगः । तथाहि- "देवाउयं निबंधइ, सरागतवसंजमो । अणुवयधरो दंतो, सत्तो बालतवम्मि य ॥ १॥ मनुष्यज| जीवघायरओ कूरो, महारंभपरिग्महो । मिच्छदिट्ठी महापावो, बंधए नरयाउयं ॥ २ ॥ बालतवे पडिबद्धा, उक्कडरोसा मनो दुर्लतवेण गारविया । वरेण य पडिबद्धा, मरिऊणं जंति असुरेसु ॥ ३॥ रज्जुग्गहणे विसभक्खणे य जलणे य जलपवेसे य । भता। तण्हाछहाकिलंता, मरिऊणं हुंति वंतरिया ॥४॥" इत्यादि सूत्रार्थः ॥ ३॥ तथा एगया खत्तिओ होइ, तओ चंडाल बोकसो। तओ कीड पयंगोय, तओ कुंथू पिपीलिया ॥४॥ व्याख्या-एकदा 'क्षत्रियः' राजा भवति प्राणी, सूत्रवैचित्र्याच्च बहुवचनप्रक्रमेऽप्येकवचनम् । 'ततः' तदनन्तरं 'चाण्डालः' मातङ्गः यदि वा शूद्रेण ब्राह्मण्या जातश्चाण्डालः । 'बोकसः' वर्णान्तरजन्मा। तथा च वृद्धाः-बैम्हणेण सुद्दीए जाओ निसाओ त्ति, बम्हणेण वेसीए जाओ अंबट्ठो त्ति वुच्चइ, तत्थ निसाएणं अंबट्ठीए जाओ जो सो बोकसो भन्नइ । इह च . "देवायुष्कं निबध्नाति, सरागतपःसंयमः । अणुव्रतधरो दान्तो, सक्तो बासनपसि च ॥१॥ जीवघातरतः ऋरो, महारम्भपरिग्रहः । ॥६ ॥ मिथ्यादृष्टिर्महापापो, बध्नाति नरकायुष्कम् ॥ २॥ अज्ञानतपसि प्रतिबद्धा, उत्कटरोषास्तपसा गौरविताः । वैरेण च प्रतिबद्धा, मृत्वा KI यान्ति असुरेषु ॥ ३ ॥ रजुग्रहणे विषभक्षणे च ज्वलने च जलप्रवेशे च । तृष्णाक्षुक्लान्ताः, मृत्वा भवन्ति व्यन्तरकाः ॥ ४॥" - २ ग्राह्मणेन शुधा जातो निषाद इति, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इति उच्यते। तत्र निषादेन अम्बध्या जातो यः स बोकसो भण्यते ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy