________________
परमाणौ दृष्टान्तः।
सा चंडवायवीईपणोल्लिया अवि लभेज जुगछिडुं । न य माणुसाओ भट्ठो, जीवो पडिमाणुसं लहइ ॥३॥" इतिगाथाभ्यो युगोदाहरणमवसेयम् ॥ | इयाणि 'परमाणू' जहा–एगो खंभो महप्पमाणो । सो देवेणं चुन्नेऊणं अविभागिमाणि खंडाणि काऊण नलियाए पक्खित्तो । पच्छा मंदरचूलियाए ठिएण फूमिओ सो। सवओ पणट्ठो सो थंभचुन्नो । अत्थि को वि तेहिं चेव पुग्गलेहिं तमेव खंभं निवत्तेज्जा? । नो इणढे समटे । एस अभावो । एवं भट्ठो माणुसाओ न पुणो लभेज तं ॥ ___ अहवा-सभा एगा अणेगखंभसयसन्निविट्ठा। सा कालंतरे झामिया पडिया । अत्थि पुणो को वि तेहिं चेव पोग्गलेहिं करेज्जा? । नो इणढे समढे । एवं माणुसत्तं दुल्लहं ॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह- .
समावन्ना ण संसारे, णाणागुत्तासु जाइसु । कम्मा णाणाविहा कद्द, पुढो विस्संभिया पया॥२॥ | व्याख्या-'समापन्नाः समन्तात् प्राप्ताः प्रजा इति योगः । “ण” इति वाक्यालङ्कारे । क ? इत्याहसंसारे । तत्रापि की 'नानागोत्रासु' अनेकाभिधानासु 'जातिषु' क्षत्रियादिजातिषु । अत्र हेतुमाह-'कर्माणि' ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वयं, "पुढो" त्ति 'पृथक् भेदेन एकैकश इत्यर्थः, "विस्संभिय" त्ति प्राकृतत्वाद् अनुस्वारः 'विश्वभृतः' जगत्पूरका वर्तन्त इति गम्यते, कचित् कदाचिद् उत्पत्त्या सर्वजगद्व्यापनात् । उक्तश्च- नैत्थि किर सो पएसो, लोए वालग्गकोडिमेत्तो वि । जम्मणमरणाबाहा, जत्थ जिएहिं न संपत्ता ॥ १॥” इदमुक्तं भवति-अवाप्यापि मानुषं जन्म स्वकृतविचित्रकर्मानुभावतोऽन्याम्यगतिभागिन्य एव भवन्ति 'प्रजाः' जनसमूहरूपा इति । अतो दुर्लभं मानुषत्वमिति सूत्रार्थः ॥ २॥ अमुमेवार्थ प्रकटयन्नाह
१ फूत्कृतः। २ "नास्ति किल स प्रदेशो, लोके वालामकोटिमात्रोऽपि । जन्ममरणाबाधा, यत्र जीवैनं सम्प्राप्ता ॥१॥"
उ० अ०१२