________________
श्रीउत्तरा
ध्ययनसूत्रे
घट्यादिभिः 'तपनेन' रविकरैः ॥ 'पापकर्मनिराश्रवे' पापकर्मणामाऽऽस्रवाभावे भवकोटीसचितम् अतिबहुत्वोपलक्षणमेतत्, कर्म तपसा निर्जीर्यते । शेषं स्पष्टमिति सूत्रत्रयार्थः ॥४-५-६ ॥ तपसा कर्म निर्जीर्यते इत्युक्तम् अतो भेदतस्तत्स्वरूपमाह - श्रीनेमिच- सो तवो दुविहो वृत्तो, बाहिरभितरो तहा । बाहिरो छविहो वृत्तो, एवमभितरो तवो ॥ ७ ॥ न्द्रीया व्याख्या - सुगमम् । नवरम् — लोकप्रतीतत्वात् कुतीर्थिकैश्च स्वाभिप्रायेणाऽऽसेव्यमानत्वाद् बाह्यं तदितरथाऽभ्यसुखबोधा- न्तरमुक्तम् ॥ ७ ॥ तत्र यथा बाह्यं षड़िधं तथाऽऽह
ख्या लघुवृतिः ।
॥ ३३७ ॥
•CXCXCXCXCXCXCXCXX CXCX X
अणसणमूणोयरिया, भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ८ व्याख्या - स्पष्टम् ॥ ८ ॥ एतेषां स्वरूपमाह -
इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकखा उ बिइज्जिया ॥ ९ ॥ जो सो इत्तरियतवो, सो समासेण छविहो । सेढितवो पयरतवो, घणो य तह होइ वग्गो य ॥ १० ॥ तत्तोय वग्गवग्गो, य पंचमो छट्टओ पइन्नतवो । मणइच्छियचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥ जा साऽणसणा मरणे, दुविहा सा वियाहिया । सवीयारमवीयारा, कायचिट्ठं पई भवे ॥ १२ ॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया । नीहारिमणीहारी, आहारच्छेओ य दोसु वि ॥ १३ ॥
व्याख्या - इत्वरमेव इत्वरकं - स्वल्पकालं मरणावसानः कालो यस्य तद् मरणकालं 'चः' समुच्चये, अनशनं द्विविधं भवेत्, स्त्रीलिङ्गनिर्देशः सर्वत्र प्राकृतत्वात् । इत्वरं सहाऽवकांक्षया- घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते सावकाङ्क्षम्। निरवकालं, 'तुः' भिन्नक्रमे, ततः द्वितीयं पुनः मरणकालम् ॥ यत् तद् इत्वरकं तपः - इत्वरानशनरूपं तत् समासेन षडिधम् । षडिधत्वमेवाह – “सेढितवो” इत्यादि, अन्त्र च श्रेणि:- पङ्क्तिस्तदुपलक्षितं तपः श्रेणितपः, तचतुर्थादिक्र
त्रिंशं तपोमार्गग
त्याख्यम
ध्ययनम् ।
बाह्यतपसः
स्वरूपम् ।
॥ ३३७ ॥