________________
अनाश्रव
जीवस्वरूपम् ।
अथ त्रिंशं तपोमार्गगत्याख्यमध्ययनम् । 'अनन्तराध्ययनेऽप्रमाद उक्तः, तद्वता च तपो विधेयमिति तत्स्वरूपमुच्यते' इति सम्बद्धस्य त्रिंशत्तमाध्ययनस्य तपोमार्गगतिनामकस्याऽऽदिसूत्रम्
जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ __ व्याख्या-'यथा' येन प्रकारेण, 'तुः' अवधारणार्थो भिन्नक्रमश्व, अपयति एवेत्यत्र योज्यते, शेषं स्पष्टमिति सूत्रार्थः ॥१॥ इह चानाश्रवेणैव जीवेन कर्म क्षिप्यते इति यथाऽसौ भवति तथाऽऽहपाणवह-मुसावाया, अदत्त-मेहुण-परिग्गहा विरओ। राईभोयणबिरओ, जीवो हवा अणासवो २ |पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो य निस्सल्लो, जीवो हवह अणासवो॥३॥ __ व्याख्या-सुगममेव ॥ २-३ ॥ एवंविधश्च यादृशं कर्म यथा क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरणपूर्वकं दृष्टान्तद्वारेण तथाऽऽहएपसिंत विवचासे, रागद्दोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण ॥४॥ जहा महातलागस्स, सन्निरुद्धे जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा णिजरिजई॥६॥ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे सति। "उसिंचणाए” ति 'उत्सिजनेन' अरघट्ट
विरत इति प्राणिवधादिभिः प्रत्येकं योज्यते ।
सदृष्टान्वं कर्मक्षयकारणं तपः।
म०५७