________________
अरूपितः स्वरूपकथनेन, 'दर्शितः' नानाविधभेददर्शनेन, 'निदर्शितः' दृष्टान्तोपन्यासेन, 'उपदर्शितः' उपसंहारद्वारेण, 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंश सम्यक्त्वपराक्रमाख्यमध्ययनम्। अध्ययनसमाप्तिः।
।
॥३३६॥
S इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां - सुखबोधायां सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशदध्ययनं समाप्तम् ॥
॥३३६॥