________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
| विंशतितम महानिर्गन्थीयाख्यमध्ययनम्।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
॥२६८॥
अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोगे, आणाइस्सरियं च मे ॥१४॥ एरिसे संपयग्गम्मि, सबकामसमप्पिए । कहं अणाहो भवई ?, मा हु भंते! मुसं वए॥१५॥ ___ व्याख्या-सुगममेव । नवरम्-आद्यस्य घटनैवम्–स श्रेणिकः 'विस्मयान्वितः' प्रागपि रूपादिविषयविस्मयोपेतः
सन् 'एवम्' उक्तनीया वचनमश्रुतपूर्वमुक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वोक्तवानिति शेषः ॥ यदुक्तवांस्तदाह| "आसे"त्यादि । इति ईदृशे 'सम्पदने' सम्पत्प्रकर्षे "सबकामसमप्पिए" ति समर्पितसर्वकामे कथमनाथः "भवइ" त्ति पुरुषव्यत्ययेन भवामि । “मा हु" त्ति 'हुः' यस्मादर्थे, यत एवं तस्माद् मा भदन्त ! 'मृषां' अलीकं "वदे" त्ति वादी ॥ १३-१४-१५ ॥ यतिरुवाचन तुमंजाणे अणाहस्स, अत्थं पोत्थं व पत्थिवा!।जहा अणाहो हवई, सणाहो वा नराहिवा!॥१६॥ सुणेह मे महारायं!, अवक्खित्तेण चेयसा । जहा अणाहो हवई, जहा मे य पवत्तियं ॥१७॥ कोसंबी नाम नयरी, पुराणपुरमेयणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ॥१८॥ पढमे वए महारायं!, अतुला मे अच्छिवेयणा।अहोत्था विउलोडाहो, सवंगेसुय पत्थिवा!॥१९॥ सत्थं जहा परमतिक्खं, सरीरविवरंतरे। आवीलेज अरी कुद्धो, एवं मे अच्छिवेयणा ॥२०॥ तियं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणिसमा घोरा, वेयणा परमदारुणा ॥२१॥ उवट्टिया मे आयरिया, विजामंततिगिच्छगा । अईव सत्थकुसला, मंतमूलविसारया ॥२२॥ ते मे तिगिच्छं कुवंति, चाउप्पायं जहाहियं । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ पिया मे सबसारं पि, दिजाहिमम कारणा। न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥२४॥
॥२६८॥