________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
Pal माया विमे महाराय !, पुत्तसोगदुहटिया। न य दुक्खा विमोयंति, एसा मज्झ अणाहया॥२५॥
भायरो मे महाराय!, सगा जेट्टकणिढगा। न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥२६॥ भइणीओ मे महाराय!,सगा जेट्टकणिढिया।नय दुक्खा विमोयंति, एसामज्झ अणाहया ॥२७॥ भारिया मे महाराय!, अणुरत्ता अणुव्वया। अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचई ॥२८॥ अण्णं पाणं च पहाणंच, गंध मल्ल विलेवणं । मए णायमणायं वा, सा बाला णोय भुंजई ॥२९॥ खणं पि मे महाराय!, पासओ वि नफिट्टईन यदुक्खा विमोएंति, एसा मज्झ अणाहया॥३०॥ ततो हं एवमासु, दुक्खमा हु पुणो पुणो। वेयणा अणुभविउंजे, संसारम्मि अणंतए॥३१॥ सई च जइ मुच्चिजा, वेयणा विउला इओ। खंतो दंतो निरारंभो, पबइए अणगारियं ॥३२॥ एवं च चिंतइत्ताणं, पासुत्तो मि नराहिवा!। परियत्तीए राईए, वेयणा मे खयं गया॥३३॥ तओ कल्ले पभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो, पवइओ अणगारियं ॥३४॥ तोऽहं णाहो जाओ, अप्पणो य परस्स य । सोसिं चेव जीवाणं, तसाणं थावराण य॥३५॥
व्याख्या-सुगमान्येव । नवरम्-न त्वं जानीषे 'अनाथस्य' अनाथशब्दस्य 'अर्थम्' अभिधेयं 'प्रोत्थं वा' प्रकर्षण उत्थाम्-उत्थानं मूलोत्पत्तिम् 'केनाऽभिप्रायेणाऽयं मयोक्तः' इत्येवंरूपाम् । अत एव यथाऽनाथो भवति सनाथो वा तथा न जानीषे इति सम्बन्धः। शृणु 'मे' कथयत इति शेषः । किं तद् ? इत्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति । यथा “मे य" त्ति मया च 'प्रवर्तितं' प्ररूपितमनाथत्वमिति प्रक्रमः । अनेनोत्थानमुक्तम् । पुराणपुराणि |भिनत्ति-स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ "अहोत्थ" त्ति अभूत् ॥ "सरीरविवर