SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे : श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२२१॥ XXXXXXXXXXXX रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृतं 'विलपितशब्द वा' प्रलापरूपं श्रोता यो भवति स निर्मन्थः । षोडशं शेषं स्पष्टमिति सूत्रार्थः ॥५॥ षष्ठमाह ब्रह्मचर्यनो निग्गंथे पुवरयं पुचकीलियं अणुसरित्ता भवइ, तं कहमिति चेद् आयरियाऽऽह समाधिनिग्गंथस्स खलु इत्थीणं पुवरयं पुबकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे नामकमसंका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा ध्ययनम्। पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु निग्गंथे नो इत्थीणं पुवरयं पुत्वकीलियं अणुसरेजा ॥६॥ दश ब्रह्म सानाXI व्याख्या-नो निर्ग्रन्थः पूर्वरतं 'पूर्वक्रीडितं वा दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वाद् अनुस्मा | चर्यसमाधिभवति । शेषं प्राग्वत् । इति सूत्रार्थः ॥ ६ ॥ सप्तममाह स्थानानि । णो पणीयं आहारं आहारेत्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आहनिग्गंथस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा तम्हा खलु णो निग्गंथे पणीयं आहारं आहारेजा ॥७॥ ॥२२१॥ व्याख्या-नो 'प्रणीतं' गलद्विन्दु, उपलक्षणत्वाद् अन्यमप्यत्यन्तं धातूदेककारिणम् आहारम् आहारयिता भवति यः स निर्ग्रन्थः । शेषं प्राग्वत् । इति सूत्रार्थः ॥ ७ ॥ अष्टममाह
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy