SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ दश ब्रह्मXIचर्यसमाधि स्थानानि। मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि 'आलोकिता' ईषद् दृष्टा 'निर्ध्याता' प्रबन्धन निरीक्षिता भवति यः स निम्रन्थः, अन्यत् प्रतीतमेवेति सूत्रार्थः ॥ ४ ॥ पञ्चममाह णो इत्थीणं कुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कुइयसई वा रुझ्यसई वा गीयसई वा हसियसई वा थणियसई वा कंदियसई वा विलवियसई वा सुणित्ता भवइ से निग्गंथे । तं कहमिति चेदाचार्य आह-इत्थीणं कुडुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसइं वा रुझ्यसई वा गीयसई वा हसियसई वा थणियसई वा कंदियसई वा विलवियसई वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णिग्गंथे णो इत्थीणं कुडुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसई वा रुइयसई वा गीयसदं वा हसियसई वा थणियसई वा कंदियसई वा विलवि यसई वा सुणमाणो विहरेजा ॥५॥ व्याख्या-नो स्त्रीणां कुड्यं-लेष्टुकादिरचितं तेनाऽन्तरं-व्यवधानं कुड्यान्तरं तस्मिन् वा, दूष्य-वस्त्रं यवनिकारूपं | तदन्तरे वा भित्तिः-पकेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, 'कूजितशब्दं वा' रतसमये कोकिलादिविहगभाषारूपं 'रुदितशब्द वा' रतिकलहादिकं गीतशब्दं वा' पञ्चमादिहुकृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा'
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy