SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥२२० ॥ CXOXOXOXOXOXOXOXCXCXCXXX1 rt इत्थीहिं सद्धिं सण्णि सिजागए विरित्ता हवइ से निग्गंथे । तं कहमिति चेद् आचार्य आह - णिग्गंथस्स खलु इत्थीहिं सद्धिं सण्णिसेज्जागयस्स वंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं बा पाउणिज्जा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे इत्थीहिं सद्धिं सन्निसिजागए विहरेजा ॥ ३ ॥ व्याख्या -नो स्त्रीभिः सार्द्धं सन्निषद्या - पीठाद्यासनं तद्गतः सन् 'विहर्त्ता' अवस्थाता भवति, कोऽर्थः ? ताभिः सहैकासने नोपविशेत्, उत्थितास्वपि तासु मुहूर्त्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, य एवंविधः स निर्मन्थः । शेषं प्रश्ननिर्वचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ ३ ॥ चतुर्थमाह जो इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएत्ता णिज्झाइत्ता हवइ से निग्गंथे । तं कहमिति वेद आयरियाऽऽह - णिग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कखा वा वितिमिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु णो णिग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएजा णिज्झाइज्जा ॥ ४ ॥ व्याख्या - नो स्त्रीणाम् 'इन्द्रियाणि' नयनादीनि मनः- चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि तथा षोडशं ब्रह्मचर्य - समाधि नामकम ध्ययनम् । दश ब्रह्मचर्यसमाधिस्थानानि ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy