________________
नो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आह— अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिजा, उम्मायं वा पाउ णिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे अइमायाए पाणभोयणं भुंजेज्जा ॥ ८ ॥
व्याख्या–नो 'अतिमात्रया' "बेत्तीस किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, | अट्ठावीसं भवे कवला || १ ||" इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः । शेषं तथैवेति सूत्रार्थः ॥ ८ ॥ नवममाह
णो विभूसाणुवाई हवइ से निग्गंथे । तं कहमिति चेद् आयरियाऽऽह - विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलसणिजे हवइ । तओ णं तस्स इत्थिजणेणं अभिलसिजमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे विभूसाजुवाई सिया ॥ ९ ॥
व्याख्या - नो 'विभूषानुपाती' शरीरोपकरणसंस्कारकर्त्ता भवति यः स निर्मन्थः । शेषं सुगमम् । नवरं “विभूसा"द्वात्रिंशत् किल कवला, आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया, अष्टाविंशतिर्भवेयुः कवलाः ॥ १ ॥”
-CXCX BXXX X
दश ब्रह्मचर्य समाधिस्थानानि ।