SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । वत्तिए” त्ति विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकः, अत एव 'विभूषितशरीरः'। स्नानाद्यलङ्कततनुरिति सूत्रार्थः ॥ ९ ॥ दशममाह णो सद्द-रूव-रस-गंध-फासाणुवाई हवइ से निग्गंथे। तं कहं? इति चेद् आयरियाह-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे सद्द-रूव-रस-गंध-फासाणुवाई भवइ से निग्गंथे, दसमे बंभचेर समाहिहाणे हवइ ॥१०॥ व्याख्या-नो शब्द-रूप-रस-गन्ध-स्पर्शान् अनुपतति-अनुयाति शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निम्रन्थः । शेषं प्राग्वत् । नवरं शब्दः-मन्मनभाषितादिरिति सूत्रार्थः ॥ १० ॥ . भवंति इत्थ सिलोगा। तंजहाभवन्ति 'अत्र' उक्त एवार्थे 'श्लोकाः' पद्यरूपाः, तद्यथाजं विवित्तमणाइन्नं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए॥१॥ । मणपल्हायजणणिं, कामरागविवड्डणि । बंभचेररओ भिक्खू, थीकहं तु विवजए॥२॥ व्याख्या-"" ति प्राकृतत्वाद् यः 'विविक्तः' रहस्यभूतः प्रक्रमात् तत्रैव वास्तव्यख्याद्यभावात् 'अनाकीर्णः' तत्प्रयोजनागतः रुयाद्यसङ्कलः, रहितः अकालचारिणा वन्दनादिनिमित्तागतेन स्त्रीजनेन, कालाकालचारित्वविभागस्तु षोडश ब्रह्मचर्यसमाधिनामकमध्ययनम्। दश ब्रह्मचर्यसमाधि| स्थानानि । ॥२२२॥ ॥२२२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy