________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
पञ्चमं अकाममरणीयाख्यमध्ययनम्।
न्द्रीया |
सुखबोधाख्या लघुवृत्तिः ।
अकाममरणस्वरूपम्।
॥१०५॥
इति शेषः, 'बालः' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते बिभेतीति यावत् । कुतः ? 'भयात्' नरकगतिगमन- साध्वसात्, अनेनाकामत्वमुक्तम् । स च किमेवं बिभ्यन् मरणाद् विमुच्यते उत न ? इत्याह-अकामस्य-अनिच्छतो| मरणम् अकाममरणं तेन, सूत्रे चाऽऽर्षत्वात् द्वितीया, 'म्रियते' प्राणान् त्यजति, नरक चाऽसौ गच्छति, तत्र च शोचति । क इव कीदृशः सन् ? 'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात्, 'कलिना' एकेन प्रक्रमाद् दायेन जितः । यथा हि | अयमेकेन दायेन जितः सन्नात्मानं शोचति तथा असावपि इत्वरैर्विपाककटुभिः सङ्क्लेशबहुलैर्मनुजभोगैर्दिव्यसुखं हारितः शोचति दुःखी सन्निति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमेवार्थ निगमयितुमाह
एयं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाणं सुणेह मे ॥१७॥
व्याख्या-'एतत् अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तद् अकाममरणं बालानामेव, तुशब्दस्यैवकारार्थत्वात् , 'प्रवेदितं' प्रकर्षेण प्रतिपादितं तीर्थकरगणधरादिभिरिति गम्यते । पण्डितमरणप्रस्तावनार्थमाह-'इत्तो" त्ति 'इतः' अकाममरणादनन्तरं 'सकाममरणं' पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत 'मे' मम कथयत इत्युपस्कार इति सूत्रार्थः ॥ १७ ॥ यथाप्रतिज्ञातमाह
मरणं पि सपुन्नाणं, जहा मे तमणुस्सुयं । विप्पसन्नमणाघायं, संजयाणं वुसीमओ ॥१८॥ ___ व्याख्या-'मरणमपि' आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते, 'सपुण्यानां' पुण्यवतां, किं सर्वमपि ? न इत्याह-'यथा' येन प्रकारेण 'मे' मम कथयत इति गम्यते, 'तदिति उपक्षेपसूत्रोपात्तम् 'अनुश्रुतम्' अवधारितं भवद्भिरिति शेषः। विविधैर्भावनादिमिः प्रकारैः प्रसन्नाः-मरणेऽपि अपगतमोहतया अनाकुलचेतसो विप्रसन्नाः तत्सम्बन्धि alमरणमपि विप्रसन्नम् । न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तद् |
॥१०५॥