SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ संपयं सामिआएसो आगओ सो अवस्सं कायबो, कालक्खेवो तत्थ बहू भविस्सइ, एसा य कणयमाला मम । बहू भविस्सइ, एसा य कणयमाला ममा प्रत्येकबुद्धविरहे अद्धिति करिस्सइ, ता जहा इक्कल्लिया न भवइ तहा कायचं-ति जंपिऊण गओ सुरो। राइणा वि 'न अन्नो चतुष्टयस्य उवाओ इमीए मणनिवुईए' त्ति कारावियं तम्मि नगे नयरं रमणीयं, उवलोहेऊणाणियाओ अणेगाओ पयाओ, कारियाई | विहरणम् । | जिणभवणाई, पइट्ठावियाओ तेसु तप्पडिमाओ। जत्तामहूसवं च तत्थ कुणंतस्स नाएण रजं परिपालयंतस्स अइक्कतो कोइ कालो। अन्नया अणुजत्तं निग्गओ पेच्छइ कुसुमियं चूयं । राइणा एगा मंजरी गहिया । पच्छा सत्वेण खंधावारेण लयंतेण मंजरीपत्तपवालपुप्फफलाइयं कट्ठावसेसो कओ। पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो ? । अमञ्चेण दंसिओ। किह एयावत्थो । भणइ-तुम्हेहि एगा मंजरी गहिया, पच्छा सवेण खंधावारेण गिण्हतेण एवं कओ। सो चिंतेइ-'नूणं जाव रिद्धी ताव चेव सोहा, रिद्धीओ पुण सवाओ चंचल' त्ति चिंतयंतो संबुद्धो जाओ-जो न्यरुक्खं सुमणाभिरामं, समंजरीपल्लवपुष्फचित्तं । रिद्धिं अरिद्धिं समुपेहियाणं, गंधारराया वि समेक्ख धम्मं ॥१॥ "समेक्ख" त्ति आर्षत्वात् 'समीक्षते' अङ्गीकुरुते । एतानि च चरितानि यथा पूर्वप्रबन्धेषु दृष्टानि तथा लिखितानि । चत्तारि वि ते विहरता खिइप्पइदिए नयरे गया । तत्थ चउदारे देवउले पुवेण करकंड्र पविट्ठो । दम्महो दक्खिण । 'किह साहुस्स अन्नओ मुहो चिट्ठामि ?' त्ति तेण वाणमंतरेण दक्खिणेण वि मुहं कयं । नमी अवरेण पविट्ठो, तओ वि मुहं कयं । नग्गई उत्तरेण, तओ वि मुहं कयं । करकंडुस्स बालत्तणाओ सा कंडू अस्थि चेव, तेण कंडूयणगं गहाय मसिणं कन्नो कंडूइओ। तं तेण एगत्थ संगोवियं तं दुम्मुहो पेच्छइ, सो भणइ-जया रजं च रटुं च, पुरं अंतेउरं तहा। सबमेयं परिचज, संचयं किं करेसिमं? ॥१॥ जाव करकंडू पडिवयणं न देइ ताव नमी भणइ-जया ते पेइए रजे, कया किच्चकरा बहू। तेर्सि किच्चं परिचज, अजकिच्चकरो भवं ॥ १॥ पैतृके-पितुरागते राज्ये कृताः कृत्यकरा:-नियोगिनो. KOSXOXOXOXOXOXOXOXOXOXOXOXO उ०अ०२५
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy