SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । बहवः, तदैव कृत्यकरत्वं कर्तुं तवोचितमित्युपस्कारः, तेषां कृत्यं परापराधपरिभाषनादिकं कर्त्तव्यं परित्यज्य आर्यकृत्यकरः| नियुक्तकोऽन्यदोषचिन्तको भवान् किमिति जात इति शेषः। ताहे गंधारो भणइ-जया सवं परिच्चज, मोक्खाय घडसी भवं । परं गरहसी कीस ?, अत्तनीसेसकारए ॥१॥ ताहे करकंडू भणइ-मोक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारितो, न दोसं वत्तुमरिहसि ॥१॥ सुब्ब्यत्ययादहितार्थान्निवारयन्तं न 'दोषं' मतुलोपाद् दोषवन्तं वक्तुमर्हसि । तथा चार्षम्-"रूसऊ वा परो मा वा, विसं वा परियत्तउ । भासियवा हिया भासा, सपक्खगुणकारिया॥१॥" इमामनुशास्ति करकण्डुकृतां ते प्रतिपन्नाः । कालेन चत्वारोऽपि मोक्षं गता इति ॥ साम्प्रतं सूत्रमनुस्रियतेचइऊण देवलोगा, उववन्नो माणुसम्मि लोगम्मि। उवसंतमोहणिज्जो, सरइय पोराणियं जाई॥१॥ | व्याख्या-च्युत्वा देवलोकाद् उत्पन्नो मानुष्यके लोके उपशान्तमोहनीयः स्मरति पुराणामेव 'पौराणिकी' चिरन्तनी 'जाति' जन्म । वर्तमाननिर्देशः सर्वत्र तत्कालविवक्षयेति सूत्रार्थः॥ १ ॥ ततः किम् ? इत्याहजाई सरितु भगवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवेत्तु रज्जे, अभिनिक्खमई णमी राया ॥२॥ __ व्याख्या-जाति स्मृत्वा 'धैर्य-सौभाग्य-माहात्म्य-यशो-ऽर्क-श्रुत-धी-श्रियः । तपो-ऽर्थोपस्थ-पुण्येश-प्रयत्न-तनवो भगाः॥१॥ इतिवचनादनेकार्थोऽपि भगशब्दोऽत्र घटमाने धैर्यादावर्थे प्रवर्त्तते । ततश्च 'भगवान्' धैर्यादिमान, | "सह" त्ति 'स्वयम्' आत्मनैव सम्बुद्धः सहसम्बुद्धो नान्येन प्रतिबोधितः। क ? इत्याह-'अनुत्तरे' प्रधाने 'धर्मे' चारित्रधर्मे पुत्र स्थापयित्वा राज्ये 'अभिनिष्कामति' प्रव्रज्यां गृह्णाति 'नमिः' नमिनामा 'राजा' पृथ्वीपतिरिति सूत्रार्थः ॥२॥ किं कृत्वाऽभिनिष्कामति ? इत्याहसो देवलोगसरिसे, अंतेउरवरगतो वरे भोए। मुंजित्तु णमी राया. बद्धो भोगे परिचयह ॥३॥ नवमं नमिप्रवज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम नम्। नमिराजर्षे सौत्रीवक्तव्यता। ॥१४५॥ ॥१४५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy