________________
XXX
Y SISO
द्वितीयं परीषहाध्ययनम् ।
श्रीउत्तरा-%ापञ्चोनियत्तो आगओ खंतयसगासं । खंतगेण भणियं-हा! न सोहणं कयं जं तुममेत्थमागओ, मरिहिसि तुम पि छुहा- ध्ययनसूत्रे |इपरवसो । खुड्डगेण भणियं-जं होइ तं होउ, मए तुह सयासे चिट्ठियचं । सो वि थेरो तद्दिवसं चेव वेयणट्टो पंचनश्रीनैमिच- मोक्कारपरो समाहीए कालगओ। खुड्डुओ न चेव जाणइ कालगयं । सो देवलोए उववन्नो। पच्छा तेण ओही पउत्तान्द्रीयवृत्तिः किं मया दत्तं वा चिन्नं वा तवाइ ? जाव सरीरं पेच्छइ खुड्डयं च । सो खुड्गस्स अणुकंपाए तं चैव सरीरमणुपविसित्ता
| खुड्डगेण सह उल्लवेइ, भणियं च-पुत्त! वच्च भिक्खाए। सो भणइ-कहिं ? । तेण भन्नइ-एएसु धवनग्गोहाइपायवेसु ॥१८॥
तन्निवासिणो जणा तव भिक्खं दाहिति । 'तह' त्ति भणिउं सो गओ धम्मलाभेइ रुक्खहेढेसु । तओ सालंकारो हत्थो निग्गच्छिउं भिक्खं देइ । एवं दिवसे दिवसे भिक्खं गिण्हंतो अच्छिओ, जाव ते साहुणो तम्मि देसे दुभिक्खे जाए पुणो वि उज्जेणिदेसमागच्छंता तेणेव मग्गेण आगया बीए संवच्छरे, जाव ते तं खुड्डगं पेच्छंति । पुच्छिओ वत्तं भणइ, खंतो वि अच्छइ । कहिओ य भिक्खालाभो, गया साहुणो, जाव सुकं सरीरगं पेच्छंति, नायं-देवेण होइऊण अणुकंपा कयल्लिया होहि त्ति-खंतेण अहियासिओ परीसहो न खुड्डेण । अहवा खुड्गेण वि अहियासिओ, जओ न तस्स एवं भावो-जहा हं न लहिस्सामि भिक्खं, तओ फलाई गिहिस्सं । पच्छा सो साहूहिं खुडओ नीओ। यथा च ताभ्यामयं परीषहः सोढस्तथा साम्प्रतं मुनिभिरपि सोढव्य इति तात्पर्यार्थः । उक्तः क्षुत्परीपहः ॥ एनं च विषहमानस्य न्यूनकुक्षितया एषणीयाऽऽहारार्थ पर्यटतः श्रमादेः पिपासा स्यात् सा च सम्यक् सोढव्येति तत्परीषहमाह
तओ पुट्ठो पिवासाए, दोगुंछी लज्जसंजए। सीओदगं न सेवेजा, वियडस्सेसणं चरे ॥४॥
व्याख्या-'ततः' क्षुत्परीषहात् 'स्पृष्टः' अभिद्रुतः पिपासया 'जुगुप्सी' सामर्थ्यादनाचारस्य जुगुप्सकः लज्जायांसंयमे सम्यग् यतते लज्जासंयतः 'शीतोदकं' स्वरूपस्थजलं 'न सेवेत' न पानादिना भजेत, किन्तु "वियडस्स" ति विकृतस्य
| हं न लहिस्सामि भिक्ख, नापरीसहो न खुडेण । अहवाल पच्छंति, नायं-देवेण होsaal
॥ १८॥