SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ XXX8XOXOXOXOXOXOXOXOXOX व्याख्या-"कालीपवंगसंकासे” त्ति प्राकृतत्वात् 'कालीपर्वसंकाशाङ्गः' तपःकर्षिततया काकजङ्घापर्वसदृशबाहुजङ्घाद्यङ्गः, अत एव 'कृशः' कृशतनुः, 'धमनीसन्ततः' शिराव्याप्तः, एवंविधावस्थोऽपि 'मात्रज्ञः' परिमाणवेदी नातिलौल्यादधिकोपभोगी, कस्य ? इति आह–अशनम्-ओदनादि पानं-सौवीरादि तयोः समाहारेऽशनपानं तस्य 'अदीनमनाः' अनाकुलचित्तः 'चरेत्' संयममार्गे यायात् । इदमुक्तं भवति-अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपभोजी तदप्राप्तौ वा न दैन्यवानित्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥३॥ | उदाहरणमत्र-तेणं कालेणं तेणं समएणं उज्जेणीए नयरीए हथिमित्तो नाम गाहावई । तस्सऽचंतवल्लहा भज्जा अयंडे चेव कालं गया। तओ सो 'अहो ! असारया संसारस्स, अणिच्चया जीवलोयस्स, खणभंगुरत्तणं पियसंजोगस्स, धम्मो चेवेत्थ सरणं' ति वेरग्गमुवगओ हथिभूइनामेण दारगेण सह पवइओ । ते य अन्नया कयाइ उजेणीओ साहूहिं समं भोगकडं नयरं पत्थिया । अडविमझे य वचतो सो खंतो पायतले विद्धो खयक्काए, वेयणाए. न सकेइ पयं पि गंतु, भणिया य तेण साहुणो-वच्चह तुब्भे, नित्थरह कंतारं, अयं महादुक्खेण अभिभूओ न तरामि गंतुं, पञ्चक्खामि एत्थेव भत्तं । साहूहिं भणियं-वहिस्सामो वारएण तुमं अम्हे, मा करेसु | विसायं ति, गिलाणवेयावच्चमेवेत्थ पवयणे सारं, "जो गिलाणं जाणइ सो मं दसणेणं पडिवजई" त्ति भगवंतवयणाओ । तेण भणियं-'एवमेयं, तहावि कालपत्तो चेव अहं, ता मा तुब्भे रित्थयं मम वहणेण परिकिलिस्सह, मा मणसंतावमुबहह' ति भणिऊण खामिऊण य साहुणो कयमणसणं । लग्गिऊण निब्बंधेण न जुत्तमेत्थ बहुसाव याइउवद्दवपउरे अरन्ने चिरमवत्थाणं ति पेसिया सवे साहुणो । ठिओ अप्पणा एगाए गिरिकंदराए । पट्ठिया X साहुणो । खुडओ खंतयमोहेण निच्छइ गंतुं । सो तेहिं बला नीओ। जाहे दूरं गओ ताहे वीसंभेऊण साहुणो सवे XXXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy