________________
अष्टादशं संयतीयाख्यमध्ययनम् ।
सनत्कुमार
चक्रिणो वक्तव्यता।
श्रीउत्तरा- आससेणनयलमियंक ! कुरुभवणलग्गणक्खंभ! । जय तिहुयणनाह ! सणंकुमार! जय लद्धमाहप्प!॥१॥ ततो 'सणंध्ययनसूत्रे कुमारो' त्ति कयनिच्छतो महिंदसीहो पमोयाऊरियमाणसो अउधरसंतरमणुहवंतो गओ सणकुमारदसणपहं । दूराओ श्रीनेमिच- चेव सणंकुमारेण परियाणिऊण अब्भुट्टितो, पायपडणुडिओ य अवगूढो गाढं । दुवे वि पमोयाऊरियमाणसा उवविट्ठा
न्द्रीया | दिन्नासणेसु । विज्जाहरलोगो य उवसंतगेयाइकलयलो पासेसु अल्लीणो । तयणतरं च फुसिऊण आणंदजलभरियं नयणसुखबोधा-XIजुयलं भणियं सणंकुमारेण-वयंस ! कहं तुममेगागी एत्थ भीसणारत्ने आगतो ? कहं एत्थ द्वितो वियाणिओ हं ? ख्या लघु- किं वा करेइ मम विरहे महाराओ अंबा य ? । कहियं च जहावत्तं महिंदसीहेण । ततो मजावितो वरविलासिणीहिं वृतिः । महिंदसीहो। कयमुचियकरणिज । भोयणावसाणे य पुट्ठोऽणेण सणंकुमारो-जया कुमार! तुरंगमेणावहरितो तुम
तया कहिं गतो? कहिं ठिओ ? कत्तो वा एरिसी रिद्धी ? । सणंकुमारेण चिंतियं-न जुत्तं नियचरियकहणं नियमुहेण ॥२३७॥
सप्पुरिसाणं ता कहावेमि परमुहेण । ततो भणिया कन्नासयमझपरिणीया खयरिंदधूया नियदइया विउलमई-पिए ! नीसेसं मह वइयरं विजाए आभोएऊण साहेसु महिंदसीहस्स, मम पुण निदाए घुम्मंति लोयणाई' ति भणिऊण निवन्नो रइहरे । विउलमई वि साहिउमाढत्ता कुमारचरियं-अत्थि तया तुम्ह नियंताण चेव अस्सेणावहरिओ कुमारो, पवेसितो तेण घोराए अडवीए, बीयदियहे वि वच्चंतस्स आसस्स जातो मज्झन्हसमओ। खुहा-पिवासाउलेण य आसेण निल्लालिया जीहा । उद्धढिओ चेव सासाऊरियगल्लो थक्को उत्तरितो कुमारो। छोडिया पट्टाढा । ऊसारियं पल्लाणं । जाव घुम्मिऊण निवडितो आसो मुको 'अकजकारि' त्ति कलिऊणं च पाणेहिं । तं चुकपेसणं व मोत्तूण गतो कुमारो, उदयन्नेसणपरायणो य हिंडिउमाढत्तो, न कहिं पि आसाइयमुदयं । ततो दीहद्धाणयाए सुकुमारयाए मज्झण्हकालत्तणतो
घोडेकी पेटी।
॥२३७॥