SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ सनत्कुमारचक्रिणो वक्तव्यत य दवदद्धयाए य रणस्स अईव हल्लोहलीहूतो दूरदेसम्मि दद्दूण सत्तच्छयं पहावितो तयभिमुहं । पत्तो य तस्स च्छायाए उवविट्ठो पडितो लोयणे भंजिऊण धरणीए । एत्थंतरम्मि तप्पुन्नाणुभावेणं तन्निवासिणा जक्खेण आणिऊण सिसिरसीयलं जलं सित्तो सवंगेसु, आसासितो । लद्धचेयणेण य पीयं सलिलं, पुच्छिओ तेण-को तुम ? कत्तो वा एयमाणियं सलिलं ? ति । तेण भणियं-अहं जक्खो एत्थ निवासी, सलिलं च माणससरवरातो तुह निमित्तमाणियं । तओ कुमारेण भणियं-एस मह संतावो परं माणससरमजणेण जइ अवगच्छइ ति। तं सोऊण भणियं-'अहं संपाडेमि भवतो मणोरहो' त्ति भणिऊण काऊण करयलसंपुडे नीतो माणससरं । मजितो विहिणा । तत्थ य 'वसणावडियं' ति काऊण कुद्धेण वेयड्डवासिणा असियक्खजक्खेण सह जुद्धं संवुत्तं । तेण य पढमं गुरुसकरोहनिब्भरो मोडियतरुवरो पवणो मुक्को । ततो नहयलं बहलधूलीए अंधारियं । तओ विमुक्कऽट्टहासा जलियजलणपिंगलकेसा मुहणिंतजालाकराला पिसाया मुक्का । जाहे तेहिं न भीतो तओ नयणमुक्कजालाफुलिंगेहिं नागपासेहिं बद्धो। तओ जुन्नरज्जू इव तेण ते तोडिया । तओ दढकरघाएहिं लग्गो, ततो मुट्ठिप्पहारेण कुमारेण खंडाखंडि कतो । पुणो वि रक्खसेण गुरुमच्छरेण घणलोहज|डियमोग्गरेण हओ वच्छत्थले कुमारो । तेणावि महाकाय चंदणतरूं उम्मूलिऊण अच्छोडितो उ8 वड्डतो ऊरुएसु च्छिन्नदुमो व पडितो भूमीए। ततो रक्खसेण दूरमुक्खिविऊण गिरिवरो कुमारस्सोवरिं मुको । तेण दढपीडियंगो निच्चेयणो जातो कुमारो, लद्धसन्नो य तेण समं बाहुजुद्धेण लग्गो । कुमारेण करमोग्गराहतो सयसिक्करो विव कओ | 'अमरो' त्ति काउं न मतो, विरसमारडिऊण नहो। कोउगदंसणत्थमागएहिं देवविजाहरेहिं पुष्फबुट्ठी मुक्का 'अहो ! जितो जक्खो कुमारेणं' ति । ततो जिणिऊण रक्खसं पच्छिमदिसागए सूरे उच्चलिओ सरवराओ अजउत्तो। गतो थोवभूमिभाग, दिहातो तत्थ नंदणवणस्स मज्झगयातो मणोरमाओ अट्ट दिसाकुमारीतो व दिवातो भाणुवेगविजाहरधूयातो । पलोइतो
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy