________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यम| ध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
सनत्कुमार
चक्रिणो वक्तव्यता।
*
॥२३८॥
ताहिं ससिणिद्धाए दिट्ठीए सो। तेण वि चिंतियं-कातो पुण इमातो त्ति पुच्छामि । उवसप्पिऊणं गतो तासिं समीवं, पुच्छियं महुरवाणीए एग कन्नगमुद्दिसिऊण-कातो तुम्मे ?, किं निमित्तमिमं सुन्नरन्नमलंकियं तुभेहिं ? । ताहिं भणियं-'महाभाग ! इओ नाइदृरम्मि पियसंगमाऽभिहाणा अम्हपुरी अस्थि, ता तुम पि तत्थेव ताव वीसमसु' त्ति भणिऊण किंकरदरिसियमग्गो पयट्टावितो अजउत्तो । अत्थमितो य रखी। पत्तो य नयरिं । नेयाविओ य ताहिं कंचुइणा | रायभवणं । दिहो य राइणा अन्मुहितो य । कयमुचियकरणीयं । भणितो य भाणुवेगराइणा-जहा महाभाग ! मह इमातो अट्ठ कन्नगातो, एयासिं च तुमं पुविं चेवाऽच्चिमालिणा मुणिणा वरो आइट्ठो, जहा-'जो असियक्खं जक्खं जिणिस्सइ सो एयासिं भत्त' त्ति, ता परिणेसु इमीतो । अजउत्तेणावि तह' त्ति पडिवजिऊण सवमणुट्ठियं । ततो वत्तो वीवाहो । बद्धं कंकणं । सुत्तो य रइभवणं ताहिं सद्धिं वरपल्लंके, जाव निद्दाविरमम्मि भूमीए अप्पाणं पेच्छइ, चिंतियं च तेण-किमेयं ? ति । पेच्छइ य करे 'कंकणं' ति, तओ अविसन्नमणो गंतु पयत्तो। दिटुं च रन्नमज्झम्मि गिरिवरसिहरे मणिमयखंभपइट्ठियं दिवं भवणं । तेण चिंतयं-इमं पि इंदयालप्पायं भविस्सइ त्ति । गओ य तयासन्ने इत्थीए करुणसरेणं रुयंतीए सह निसामेइ । पविट्ठोय भवणं गयभओ, दिट्ठाय सत्तमभूमियाए दिवा कन्नगा करुणेण सरेणं रुयंती भणंती य ।
'कुरुकुलनहयलमियलंछण ! सणंकुमार ! अन्नजम्मम्मि वि महं तुम चेव नाहो होजसु' त्ति भणंती पुणो पुणो रोविउalमारद्धा । ततो दिन्नासणेण नियनामासंकिएण पुच्छिया अजउत्तेण–किं तुमं तस्स सणंकुमारस्स होसि जेण तए तस्स
सरणं पडिवनं? । तीए भणियं-सो भत्ता मणोरहमेत्तेणं ति, जेण अहं साकेयपुरनरिंदेण सुरप्पहेण चंदजसाजणणीए य इट्ठा धूय त्ति काऊण दूयाणीयतदीयचित्तफलयरूवविमोहिया तस्स पुत्वं उदयदाणेण दिन्ना, न य वत्तो विवाहो त्ति, ताव य अहमेगेण विजाहरकुमारेण कुट्टिमतलातो इहमाणिया, गतो य सो इमम्मि विज्जाविउविए धवलहरे में मोत्तूणं|
XXXXXXXXXXXX
॥२३८॥