________________
XXX0
ता
य - "हियइच्छिया उदारा, सुया विणीया मणोरमा भोगा । विउला लच्छी देहो, निरामओ दीहजी वित्तं ॥ १ ॥ भवपडिबंधनिमित्तं, एमाई वत्थु नवर सवं पि । कइवइदिणावसाणे, सुमिणुवभोगु व न हु किंचि ॥ २ ॥ धम्मकज्जे उज्जमामि, धम्मो चेव भवंतराणुगामी । एमाइ भाविऊण पुत्तनिहित्तरज्जो पवइओ । कालेण य विविहतवे | चरिऊण गओ सणकुमारकप्पं ति || “सणंकुमार” सूत्रं सुगमम् । चरितं चेदम्
अथ इव भार वासे कुरुजंगले जणवए हत्थिणाउरं नयरं, तत्थ य कुरुवंसे आससेणो राया, सहदेवी भारिया, ताण पुत्तो चउदसमहासुमिणसूइओ चउत्थचकवट्टी सणकुमारो नाम । सो सहपंसुकीलिएण सूरकालिंदीतणएण महिंदसीहेण सह गहियकलाकलावो जोवणमणुपत्तो । अन्नया वसंतमासे रायउत्तो नायरसहिओ गओ कीलणत्थमुज्जाणं । कीलिऊण य तत्थ विसिद्धकीलाहिं आसपरिवाहत्थं आरूढा तुरंगमेसु रायकुमारा । सणं कुमारो वि जलहिकल्लोलाभिहाणं तुरंगममारूढो । मुक्का समकालमासा । ततो विवरीयसिक्खत्तणओ पंचमधाराए लग्गो कुमारतुरंगो अहंसणीहूतो खणमित्तेण । लग्गो विन्नायवृत्तंतो राया सपरियणो मग्गतो। एत्थंतरम्मि लग्गो चंडमारुतो, तेण भग्गो तुरयपयमग्गो । महिंदसीहेण विन्नत्तो राया — नियत्त महाराओ, अहं कुमारसुद्धिं लहिऊण वलिस्सं । नियत्तो राया । महिंदसीहो वि लग्गो अणुमग्गेण कुमारस्स पविट्ठो भीसणं महाडई, हिंडतस्स तीए अइगयं वरिसमेगं । एगदिवसम्मि य गतो थेवं भूमिभागं ताव निसुतो सारसरवो, अग्घाइओ अरविंदपरिमलो, पयट्टो तयभिमुहं, दिट्ठं च सरवरं, निसुओ महुरो गीयवेणुरवो, हरिसुप्फुल्ललोयणो जाव गच्छ ताव पेच्छइ तरुणीयणमज्झसंटियं सणकुमारं विन्हियमाणसो चिंतेइ - ' किं मणविभमो एसो ? किं वा सच्चं चैव एस सर्णकुमारो ?' विगप्पंतो जाव चिट्ठइ ताव पढियं बंदिणा - जय
१ अश्वविशेषगतौ ।
सनत्कुमार
चक्रिणो
वक्तव्यता ।