SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । अष्टादर्श संयतीयाख्यमध्ययनम्। मघवचक्रिणो वक्तव्यता। ॥२३६॥ सम्मेयपवए पत्थिओ, पत्तो य अरण्णमुल्लंघिऊण अंतिमगामं । तन्निवासिणा सबजणेण अणारिएणं अचंतमुवद्दविओ दुवयणनिंदणेणं वत्थऽन्नधणाऽऽहरणाइआच्छिदणेण य, तप्पच्चयं च बद्धमसुहं महंत कम्ममणेण । कुंभयारेण य एगेण पयइभदएणं 'मा उवद्दवेह इमं तित्थजत्तागयं जणं, इयरजणस्स वि निरवराहस्स परिकिलेसणं महापावहेऊ किं पुण एरिसधम्मियजणस्स, ता जइ सागयपडिवत्तिं इमस्स न सकेह काउं ता उवद्दवं पि ताव रक्खेह' त्ति भणिऊण निवारिओ सो गामजणो । गओ य संघो। अन्नम्मि य दिणे तन्निवासिणा एगेण नरेण रायसन्निवेसे चोरिया कया । तन्निमित्तेण रायनिउत्तेहिं पुरिसेहिं दाराई पिहेऊण सो गामो पलीविओ। तया य सो कुंभयारो सयणेहिं निमंतिओ गाममन्नं गओ आसि । दडा य तत्थ सहि जणसहस्सा उववन्ना चोराडवीए अंतिमग्गामे माइवाहत्ताए । ते सवे 'कोद्दविय' त्ति जाओ लोए भन्नति । कहिंचि तत्थागओ करी, तञ्चलणेण य महिया ते तओ णाणाविहासु दुक्खपउरासु कुजोणीसु परिभमिऊण सुइरं अणंतरभवे किं पि काऊण तहाविहं सुहकम्म उववन्ना सगरसुयत्ताए सहि पि सहस्सा, तकम्मसेसेण य पत्ता इमं मरणवसणं । सो वि कुंभयारो नियआउक्खए मरिऊण जाओ एगम्मि सन्निवेसे धणसमिद्धो वणिओ, तयणंतरं कयसकयकम्मो संजाओ मरिऊण नरवई, सुहाणुबंधसुहकम्मोदएण य पडिवन्नो मुणिधम्म, काऊण कालं गओ य सुरलोयं, ततो चुओ जण्हसुओ जाओ सि तुमं ति । इमं च भगीरही सोऊण संवेगमुवगओ भयवंतं वंदिऊण सभवणम्मि गओ । इदं च भगीरथीपृच्छासंविधानकं प्रसङ्गतः कथितम् ॥ "चइत्ता" सूत्रं सुगमम् । तच्चरितोदेशस्तु हेव भारहे वासे सावत्थीए नयरीए समुद्दविजयस्स राइणो भद्दाए देवीए चोदसमहासुमिणसूइओ उबवन्नो मघवं नाम तयचकवटी, जोवणत्थो य जणयविइन्नरजो पसाहियभहरवासो जाओ महाणरिंदाहिवई। सुइरं च रजमणुहवंतस्स अन्नया जाओ भवविराओ, परिभाविउं पयत्तो-जे इत्थ पडिबंधहेऊ रमणीया पयत्था ते सबे वि अथिरा अवि K ॥२३६॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy