SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ CXCXCXCXCXXXCXCXCXXX तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वा वि जाव तेयालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २० ॥ लक्षणमाह पंचासवप्पवत्तो, तीहिं अगुत्तो छसू अविरओ य । तिहारंभपरिणओ, खुद्दो साहस्सिओ नरो २१ निर्द्धधसपरिणामो, निस्संसो अजिइंदिओ । एयजोयसमाउत्तो, कण्हलेस तु परिणमे ॥ २२ ॥ ईसाअमरिसअतवो, अविज माया अहीरिया य । गेही पओसे य सढे, पमत्ते रसलोलुए ॥ २३ ॥ आरंभओ अविरओ, खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥ वंके वंकसमायारे, नियडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छद्दिट्ठी अणारिए ॥ उप्फालगदुट्टवाई य, तेणे आवि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ नीयावित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ पियधम्मे दधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ पयणुकोहमाणे य, मायालोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ तहा य पयणुन्नाई य, उवसंते जिइंदिए । एयजोयसमाउत्तो, पम्हलेसं तु परिणमे ॥ अहरुद्दाणि वज्जित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ सरागे वीयरागे वा, उवसंते जिइंदिए । एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ व्याख्या—पञ्चाश्रवप्रवृत्तः 'त्रिभिः' प्रस्तावान्मनोवाक्कायैः अगुप्तः 'षट्सु' जीवनिकायेषु अविरतः, तीव्राः—उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः - साक्यव्यापारास्तत्परिणतः - तस्मिन्निरतः 'क्षुद्रः' सर्वस्यैवाऽहितैषी, सहसा -अप २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ 8X8XXX CXCXCX लेश्यानां लक्षण द्वारम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy