SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृतिः । ॥३७०॥ लोच्य प्रवर्त्तते साहसिकः चौर्यादिकृदित्यर्थः, नर उपलक्षणत्वात् स्यादिवा ॥ "निद्धंधस" त्ति ऐहिकामुष्मिकापाय-oil चतुर्विंश शङ्काविकलः परिणामो यस्य सः, तथा "निस्संसो" त्ति 'नृशंसः' निस्तूंशो जीवान विहिंसन् न मनागपि शङ्कते, अजि- लेश्याख्यतेन्द्रियः, एते च ते योगाश्च-व्यापारा एतद्योगास्तैः समायुक्त:-अन्वित एतद्योगसमायुक्तः कृष्णलेश्यामेव तुशब्दस्या- मध्ययनम्। |ऽवधारणार्थत्वात् परिणमेत् ।। ईर्ष्या च-परगुणासहनम् अमर्षश्च-अत्यन्ताभिनिवेशः अतपश्च-तपोविपर्ययोऽमीषां समा लेश्यानां हारः, 'अविद्या' कुशास्त्ररूपा, 'माया' प्रतीता, 'अहीकता च' असमाचारविषया निर्लज्जता, 'गृद्धिः' विषयेषु लाम्पट्यं, 'प्रद्वेषश्च' अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवोच्यते, अत एव 'शठः' अलीकभाषणात् , 'प्रमत्तः' प्रकर्षेण जातिमदा लक्षण द्वारम् । सेवनात्, 'रसलोलुपः' सातगवेषकश्च ॥ 'आरम्भात्' प्राण्युपमर्दाद् अविरतः शेषं प्राग्वत् ॥ वक्रः वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथश्चिद् ऋजूक मशक्यतया, “पलिउंचग" त्ति प्रतिकुश्चकः स्वदोषप्रच्छादकतया, उपधिः-छद्म तेन चरति औपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि चैतानि, मिथ्यादृष्टिः अनार्यः ॥ "उप्फालग" त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद् यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, 'चः' समुच्चये, 'स्तेनः' चौरः, 'च' समुच्चये, 'अपि च' इति पूरणे, मत्सरः-परसम्पदसहनं तद्वान् मत्सरी, |शेषं प्राग्वत् ॥ "नीयावित्ति" त्ति 'नीचैर्वृत्तिः' कायमनोवाग्भिरनुत्सिक्तः, योगः-स्वाध्यायादिव्यापारस्तद्वान् 'उपधानवान्' विहितशास्रोपचारः, शेषं स्पष्टम् ॥ प्रतनुक्रोधमानः, 'चः' पूरणे, माया लोभश्च प्रतनुको यस्येति शेषः, अत एव X प्रशान्तचित्तो दान्तात्मा ॥ 'उपशान्तः' अनुद्भूटतयोपशान्ताकृतिः, शेष स्पष्टम् ॥ आर्त्तरौद्रे वर्जयित्वा धर्मशुले साधयेत् ॥३७०॥ यः स प्रशान्तचित्त इत्यादि, शेषं स्पष्टम् इति सूत्रद्वादशकार्थः ॥२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२।। सम्प्रति स्थानद्वारमाह
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy