________________
|चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हई अदत्तं जो, तं वयं बूम माहणं ॥२४॥ विजयघोषदिवमाणुस्सतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥ २५ ॥ चरित्रम्। जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥ २६ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं। असंसत्तं निहत्थेहि, तं वयं बूम माहणं ॥२७॥ जहित्ता पुत्वसंजोगं, नाइसंगे य बंधवे । जोन सज्जा एएसुं, तं वयं बूम माहणं ॥(पाठा०) पसुबंधा सववेया, जहँ च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ २८॥ नवि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रणवासेणं, कुसचीरेण तावसो ॥ २९॥ समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होइ, तवेणं होइ तावसो॥३०॥ कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुद्दो होइ उ कम्मुणा ॥३१॥ एए पादुकरे बुद्धे, जेहिं होइ सिणायओ। सबकम्मविणिम्मुकं, तं वयं बूम माहणं ॥ ३२॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा। ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य॥३३॥ | व्याख्या-प्रायः स्पष्टान्येव । नवरम्-अग्निहोत्रम्-अग्निकारिका, सा चेह-“कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाऽग्निकारिका ॥१॥” इत्यादिरूपा परिगृह्यते, तदेव मुखं-प्रधानं येषां तेऽग्निहोत्र-IX मुखा वेदाः, वेदानां हि दन्न इव नवनीतम् आरण्यकं प्रधानम्, तत्र च-'सत्यं तपश्च सन्तोषः, क्षमा चारित्र|मार्जवम् । श्रद्धा धृतिरहिंसा च, संवरश्च तथा परः ॥१॥ इति दशप्रकार एव धर्म उक्तः, तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञः-प्रस्तावाद् भावयज्ञः संयमरूपस्तदर्थी 'वेदसा' यागानां 'मुखम्' उपायः, ते हि सत्येव यज्ञार्थिनि
उ०अ०५२