SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया पञ्चविंश यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् । सुखबोधाख्या लघुवृत्तिः । ॥३०६॥ व्याख्या-उत्तमार्थ:-मोक्षस्तद्गवेषको मोक्षार्थीत्यर्थः ॥ 'न' नैव अन्नाथ पानहेतुं वा नापि 'निर्वाहणाय वा वस्त्रादिना यापनार्थमात्मन इति गम्यते, शेष स्पष्टमिति सूत्रचतुष्टयार्थः ॥ ९-१०-११-१२ ॥ एवमुक्तो मुनिना स किं कृतवान् ? इत्याहतस्सऽक्व पमोक्खं च, अचयंतो तहिं दिओ। सपरिसो पंजलिहोउं, पुच्छई तं महामुणिं ॥१३॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्वत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ॥ १४॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । एयं मे संसयं सवं, साहू ! कहय पुच्छिओ ॥१५॥ ___ व्याख्या-'तस्य' मुनेः आक्षेपस्य-प्रश्नस्य प्रमोक्षं-प्रतिवचनं, 'चः' पूरणे, "अचयंतो" त्ति अशक्नुवन् दातुमिति गम्यते ॥ शेष सुगममिति सूत्रत्रयार्थः ॥ १३-१४-१५ ॥ इत्थं पृष्टो मुनिराहअग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥१६॥ जहा चंदं गहाईया, चिटुंते पंजलीउडा । वंदमाणा नमसंता, उत्तमं मणहारिणो ॥१७॥ अजाणगा जन्नवाई, विजामाहणसंपया। गूढा सज्झायतवसा, भासच्छन्ना इवऽग्गिणो ॥१८॥ जो लोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सदा कुसलसंदिटुं, तं वयं बूम माहणं ॥१९॥ जो न सज्जइ आगंतुं, पव्वयंतो न सोअई। रमए अजवयणम्मि, तं वयं बूम माहणं ॥ २०॥ जायरूवं जहामढे, निद्धंतमलपावगं । रागद्दोसभयातीतं, तं वयं बूम माहणं ॥२१॥ तसपाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ २२॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ॥२३॥ ॥३०६॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy