________________
XOXOXOXOXOXEXOXOXOXOXOXOX
पशुमेधादिर्यमयज्ञस्तस्मिन् , गार्हस्थ्याऽपेक्षया चैतदुक्तम् । श्रामण्याऽपेक्षया चेन्द्रियग्रामनिग्राही इत्यादीति सूत्रत्रयार्थः विजयघोष॥ १-२-३ ॥ तदा च तत्पुरि यद् वर्त्तते यच्चासौ विधत्ते तदाह
चरित्रम् । अह तेणेव कालेण, पुरीए तत्थ माहणे । विजयघोसे त्ति नामेणं, जन्नं जयति वेयवी ॥४॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवहिए ॥५॥
व्याख्या-"तेणेव कालेणं" ति तस्मिन्नेव काले शेषं स्पष्टमिति सूत्रद्वयार्थः॥४-५॥ तत्र च यदसौ याजकः कृतवांस्तदाहसमुवट्टियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू! जायाहि अण्णओ॥३॥ जे य वेदविऊ विप्पा, जन्नमहा य जे दिया । जोइसंगविऊ जे य, जे य धम्माण पारगा॥७॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू ! सबकामियं ॥८॥ | व्याख्या-ये विप्रा जातितः, "जन्नट्ठा य" त्ति 'यज्ञार्थाश्च' यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते 'द्विजाः' संस्कारा XIपेक्षया द्वितीयजन्मानः, ज्योतिष-ज्योतिःशास्त्रं अङ्गानि च विदन्ति ये ते ज्योतिषाविदः, अङ्गत्वेऽपि ज्योतिषः पृथगु-*
पादानं प्राधान्यख्यापकम् , 'धर्माणाम्' उपलक्षणत्वाद् धर्मशास्त्राणां पारगाः, अशेषविद्यास्थानोपलक्षणमेतत्, शेष सुगममिति सूत्रत्रयार्थः ॥ ६-७-८ ॥ एवमुक्तो मुनिः कीदृग् जातः ? किं वा कृतवान् ? इत्याहसो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि मट्टो नवि तुट्टो, उत्तमहगवेसओ॥९॥ नऽण्णढं पाणहेउं वा, नवि निवाहणाय वा । तेसिं विमोक्वणहाए, इमं वयणमब्बवी ॥१०॥ नवि जाणसि वेदमुहं, नवि जन्नाण जं मुहं । नक्षत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥११॥ जे समत्था समुद्धत्तुं, परं अप्पाणमेव य । न ते तुम विजाणासि, अह जाणसि तो भण॥१२॥
XXXXXXXXXXX**