SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३०५॥ अथ पञ्चविंशतितमं यज्ञीयाख्यमध्ययनम् ॥ पञ्चविंशं यज्ञीव्याख्यातं चतुर्विंशमध्ययनम् । अधुना यज्ञीयाख्यं पञ्चविंशमध्ययनं समारभ्यते, अस्य चाऽयमभिसम्बन्धः याख्यमअनन्तराध्ययने प्रवचनमातरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति विजयघोषचरितवर्णनद्वारेण* ध्ययनम् । ब्रह्मगुणा उच्यन्ते' इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनाय विजयघोषचरितं लेशतस्तावदुच्यते विजयघोषवाणारसीए नयरीए दो विप्पा भायरो जमला जयघोस-विजयघोसाभिहाणा आसि । अन्नया जयघोसो हाइउं| चरित्रम् । | गंगं गओ, तत्थ पेच्छइ-सप्पेण मंडुको गसिजइ, सप्पो वि मज्जारेण अर्कतो, तहा वि सप्पो मंडुकं चिंचियंत खायइ, मजारो वि सप्पं चडफडतं खायइ । अन्नमनघायं पासित्ता-'अहो !!! संसारस्स असारया जो जस्स पहवइ सो तमेत्य गसइ, कयंतो पुण सबस्स पभवइ, अओ सर्व पि गसइ, ता धम्मो चेवेत्थ सबवसणेहिंतो रक्खगों' त्ति चिंततो पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समणो जाउ त्ति ॥ साम्प्रतं सूत्रं व्याख्यायते, तश्चेदम्माहणकलसंभूओ, आसि विप्पो महायसो। जाजाई जमजन्नम्मि, जयघोसे त्ति नामओ॥१॥ इंदियग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीयंते, पत्ते वाणारसिं पुरिं ॥२॥ वाणारसीइ बहिया, उजाणम्मि मणोरमे । फासुए सेजसंथारे, तत्थ वासमुवागए ॥३॥ ॥३०५॥ __ व्याख्या-पष्टमेव । नवरम्-ब्राह्मणकुलसम्भूतोऽपि जननीजात्यन्यथात्वेन ब्राह्मणो न स्याद् अत आह-विप्रः “जाजाइ” त्ति अवश्यं यायजीति यायाजी, क ? इत्याह-यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy