SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता, असुभत्थेसु य सबसो॥२६॥ व्याख्या-'एताः' पञ्च समितयः चरणं-चारित्रं सञ्चेष्टेत्यर्थः तस्य प्रवर्त्तने, पूर्वचशब्दस्यैवार्थस्य भिन्नक्रमत्वात् | प्रवर्तन एव, किमुक्तं भवति ?–सचेष्टासु प्रवृत्तावेव समितयः । तथा "गुत्ति" त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः, "असु| भत्थेसु" त्ति 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः “सबसो" त्ति सर्वेभ्यः, अपिशब्दात् चरणप्रवर्त्तनेऽपीति all सूत्रार्थः ॥ २६ ॥ सम्प्रति अध्ययनार्थमुपसंहरन् एतदाचरणफलमाहSiएया पवयणमाया, जे सम्मं आयरे मुणी।सो खिप्पं सवसंसारा, विप्पमुच्चइ पंडिए॥२७॥त्ति बेमि॥ व्याख्या-स्पष्टमेव ॥ २७ ॥ समितिगुप्त्योः परस्परं भेद एतदाचरणफलश्च। ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख बोधायां प्रवचनमात्राख्यं चतुर्विंशमध्ययनं समाप्तम् ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy