SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ चतुर्विंश प्रवचनमात्राख्यमध्ययनम् । गुप्ति खरूपम्। श्रीउत्तरा-श खरूपं निरूपयन् काकोपदेष्टुमाह-संरम्भ:-सङ्कल्पः स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, ध्ययनसूत्रे समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् अनयोः समाहारस्तस्मिन् , 'आरम्भे' परप्राणापहारक्षमाऽशुभध्यानरूपे, श्रीनेमिच- 'चः' समुच्चये, 'तथैव' तेनैवाऽऽगमप्रतीतेन प्रकारेण मनः प्रवर्त्तमानं 'तुः' विशेषणे, निवर्त्तयेत् यतमानो यतिः । न्द्रीया विशेषश्चायम्-शुभसङ्कल्पेषु मनः प्रवर्तयेदिति सूत्रद्वयार्थः ॥ २०-२१ ॥ वाग्गुप्तिमाहसुखयोधा- सचा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, वयगुत्ती चउ विहा ॥२२॥ ख्या लघु- संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २३ ॥ वृत्तिः । | व्याख्या-अनन्तरव्याख्यातमेव । नवरम्-वाग्गुप्तिरुच्चारयितव्या । वाचिकश्च संरम्भः-परव्यापादनक्षमम ब्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात् सङ्कल्पशब्दवाच्यः सन् समारम्भः-परपीडाकरमन्त्रादिपरावर्तनम् , ॥३०४॥ 'आरम्भः' परव्यपरोपणक्षममत्रादिजपनमिति सूत्रद्वयार्थः ॥ २२-२३ ॥ कायगुप्तिमाह ठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥ २४ ॥ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई॥२५॥ व्याख्या-'स्थाने' ऊर्द्धस्थाने 'निषीदने चैव' प्रतीते, तथैव च 'त्वग्वर्त्तने शयने 'उल्लङ्घने गर्तादेरुत्क्रमणे 'प्रलङ्घने सामान्येन गमने, उभयत्र सूत्रत्वात् सुपो लुक् । इन्द्रियाणां च "झुंजणे" त्ति योजने' शब्दादिषु व्यापारणे, सर्वत्र वर्तमान इति शेषः ॥ संरम्भ:-अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात् सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो मुष्ट्याद्यभिघातः अनयोः समाहारस्तस्मिन् , 'आरम्भे' प्राणिवधात्मनि कायं प्रवर्त्तमानं निवर्तयेत् । शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ २४-२५ ॥ सम्प्रति समितिगुत्योः परस्परं विशेषमाह ॥३०४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy