________________
उ० प्र० ४३
इए देवे न याणइ । ताहे तं सावगरूवं दंसेइ, जाणावितो य । ताहे संवेगमावन्नो भणइ — संदिसह किमियाणि | करेमि ? | भइ – वद्धमाणसामिस्स पडिमं करेहिं ततो ते सम्मत्तवीयं होहि त्ति । भणियं च – “जो कारवेइ पडिमं, जिणाण जियराग दोसमोहाणं । सो पावइ अन्नभवे, सुहजणणं धम्मवररयणं ॥ | १ ||" अन्नं च - दारिद्द दोहग्गं, कुजाइ-कुसरीर-कुमइ-कुगईओ । अवमाण-रोय-सोया, न हुंति जिणबिंबकारीणं || १||" | ताहे महाहिमवंतातो गोसीसचंदणदारुं घेत्तृण तत्थ पडिमं निवत्तेऊण कट्ठसंपुडे लुभइ, पवहणं च पासइ समुहमज्झे उप्पाएण छम्मासे भमंत, ताहे अणेण तं उप्पायं उवसामिउं संजत्तियाण सा खोडी दिन्ना, भणिया य-देवाहिदेवस्स एत्थ पडिमा चिट्ठइ ता तस्स नामेण विहाडेयवा खोडी । ' एवं ' ति पडिवज्जिय गया वाणिया । उत्चिन्ना समुहं । पत्ता वीरभयं । तत्थ उदायणो राया तावसभत्तो । दंसिया खोडी तस्स । साहियं सुरवयणं । मिलितो सस रक्खमाहणाई पभूतो लोगो । रुद्द गोविंदाइनामेण वाहिंति परसुं । तथाहि केई भांति — बंभो चैव देवाहिदेवो, जतो सो चेव चउम्मुहो सवजयसिद्धिकारओ, | वेयाणं च पणेया । अन्ने — 'विण्डू पहाणो' त्ति भणंति, जओ सो चैव सव्वगतो लोगोवद्दवकारए य दाणवे विणासेइ, संहारकाले य उयरगयं जयं धारेइ । अवरे - 'महेसरो उत्तमदेवो' ति भणति, जतो सो चैव सिट्टिसंहारकारतो अजोणिसंभवो, तस्स चैव भागा बंभ विण्हू । एमाइविगप्पणाहिं वाहिज्ज माणो उप्फिडइ परसू । एत्थंतरे आगया एत्थ उदायणस्स रन्नो महादेवी चेडगरायधूया समणोवासिया पभावई । तीए काऊण पूयं भणियं — गयरागदोसमोहो, सधन्नू अट्ठपाडिद्देरसंजुत्तो । देवाहिदेवरूवो, अरिहा मे दंसणं देहिं ॥१॥ वाहावितो परसू पडतस्स विघायस्स विहडिया खोडी, जाव दिट्ठा सवंगपडिपुन्ना अमिलाणमलदामालंकिया बद्ध माणसामिपडिमा । अईव आनंदिया | पभावती । जाया जिणधम्मपहावणा । पढियं च तीए - सबन्नु ! सोमदंसण !, अपुणुब्भव ! भवियजणमगाणंद ! |
• XoXo X X X X X X XXXX
उदायन
राजस्य
वक्तव्यता ।